SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु-री तिम् मूदुझवक्षिपमेषुस्तनपानंहितंशिशोरिति 12 अथप्रसंगातूमयमादिमासोत्पन्नदंनफलं संघशार्दूलविक्रीडितेनाहमासेचेदिनि बालश्चेन्जन्मानंतरंभथमेमासेचेत्सदशनोदंतयुक्तोभवेत् नदास्वयं बालोनश्यन् नतोद्यादिकहितीयादिमासेअनुजानाभगिनीमात्रग्रजान्त्रमारंनि द्वितीयेमासियदिदंनो सत्तिस्तदा नुजातंकनिष्ठावानरहनि एवंदनीयेभगिनींचतुर्थेमातरम् पंचमेज्येष्ठनातरंषशादिमासेषु अतुलंभोगंडभने ससमेनानासितुःसरसम् अष्टमेपुष्टनाम् नवमेलक्ष्याम दशमेसोव्यम् अयपिसखाधि क्यमेव अथोरति अयोजनौजन्मकालएक्सदशनः दंतयुक्तःस्वपित्रादिहातमात्मानंपिनरंचआदिशब्दा मासेचहाथमेभवेत्सदशनोबालोविनश्येत्स्वयंहन्यासक्रमतोनुजातभगिनीमात्रय जान्ह्यादिके षष्टादौलमनोहिमोगमतुलंतानात्सरयंपुष्टतालक्ष्मीसौरख्यमथोज नौसदशनोवोस्वपित्रादिहा 13 यानरमपिनाशयनीनिस्वपित्रादिहा चोमिनि वाअयवाऊ उत्तौजन्मानंतरंघिहिनेनिषिद्वेपिकालेसदशनचेस्यानदापिस्वपित्रादिहाआत्मपिटनाशकशनि उ संचाविष्णुधर्मोत्तरे उपरिमयमंयस्यजायनेचशिशोजिा नै सहचयस्यस्यानजन्मभार्गवसत्तम मा तरंपितरंचाथस्वदेहात्मानमेवचोति नत्रैवशांतिरपि गजपृष्ठगतंबालंनौस्थंचास्नापयोरजः तनावेतुथ मज्ञकांचनेतुनरासने सरौषधसर्वगंधैाजीपुष्पैः फलैस्तथा पंचगव्येनरलैअमृतिकाभिश्वभार्गव ||स्थालीपाकेनधानारंपूजयेत्तदनंतरं सप्ताहंचारकर्त्तव्यंतथाबाह्मणभोजनम् अष्टमे हनिविषाणांन || For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy