SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुरी 62 रंहसा-विक्षिपस्येवविक्षेपमंदादीनामयंक्रमादितिसूर्यसिद्धांतोते अनःपातानामदृश्यत्वात् राहो गोपदर्शनमेवानुपपन्नम्भलयहणेचंद्रसूर्ययोश्छादकोराहुइश्यतएव अनएवराहुयस्तेनिशाकरइत्या दिपुराणोक्तिरपानिचन्नभानोमिहीलायानजुल्यैसमपिक शशांकपानेयहणंकियागाधि कोनकरकपक्रम्य छादकोभास्करस्येंदुरवस्थोपनबद्भवेत् भूछायांपासदोविशत्यस्यभवेद ||सौ असोभूलायाअस्यचंदस्यलादकोकाभवैदित्यर्थः सूर्यसिद्धांते लायछादकभावोऽभिहितःस्प टएव पुराणविरोधपरिहारस्तभास्करेणैवराहुः कुभामंडलगःशशीकमित्यादिनोक्तम् चराहेणापि तस्मिन्कालेसान्निध्यमस्यनेनोपचर्यनेराहुरिकतातस्मादाहोर्दर्शनंनास्येव नन्मनेदर्शनंचाक्षषमेव विवक्षितमा एवंचराहोर्दर्शनराहुदर्शनमितितत्पुरुषोनुपपन्नः तस्माद्दर्शनशब्देनोपरागोलक्ष्यते राहुदर्शनराहूपरागस्तस्मिनाईदर्शनेइनि असमर्थ राहुर्नामपानलसंबंधेनदर्शनमुपरागइनि नचराहुरेवलक्षणयोपरागपरस्तस्यदर्शनामतिपूर्वपक्षाभिमतार्थसिद्धिरिनिवाच्यम् उक्षणयालनिरासंभवेसत्तिवक्तव्या अत्यंतादर्शनाराहोरमथाचात्यंतदर्शने बजापाडाविनिर्देश्याव्याधिदुर्भि क्षतस्करिनि विष्णुधर्मोतरादिवास्येषुपदांनरासंनिधानादाशब्देनोपरागोलश्यने इहचराहो पा तारव्यंयहगतिरूपमनिरमस्तीत्यनोराहुदर्शनयहपानयो समानार्थनास्ताखेवसिमिनिपायुक्ता नांसर्ववचसांगहणेस्मायादित्येकवायार्थ फलितोभवति केचित्तुदर्शनादर्शनविषयकयोस्तुनिथ्यो / 62 स्तुल्यबललात्सलहवास्मायादिनिवदंति दसन् जन्मसप्ताधार: फांकेत्यादिनासामान्यनोनिषिर For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy