SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्चंद्रोहिनीयनवपंचमे रिपुमृत्यंबुसंस्थैश्चनविडोगगनेचरौशनि 1 अथरिनियमनमुपजात्याह खजन्मराशेशिनि रहद्विविधवेधविधौ अन्येनारदादयः स्वजन्मराशेः सकाशाद्विविधमपिवेधमाहुर तथा चोभयत्रापिनारदेनजन्मनहरूक्तम् अन्यकश्यपादयः सनाईविधोग्रहाधिष्ठिनराशिनः यहोयस्मिन्नाशी निष्ठनिनतएवक्रमाद्देधोवामधश्चभवति यथासूर्योजन्मराशेषष्ठास्थिनःशभःससूर्याकांनराशे हादशस्थानस्थिते शनिवर्जिनहेर्नेविरः नथासूर्योादशस्थानस्थितोनिष्टः सूर्य स्वाक्रांतराशे षष्ठस्थानस्थितैः शनिवर्जिनेहीदिश्चेत्तदाशभफलदइत्यर्थः अयद्विविधयेधस्यैव विषयकल्पनोच्यने हिमादीनि हिमा चलविंध्याचलयोर्मध्यवर्तिन्येवदेशेसवेधोपिज्ञेयः नसर्वदेशेषुदनिकाश्यपोक्तिः काश्यपवचनेयदाह ज्ञा स्वजन्मराशेरिहवेधमाहरन्येयहाधिष्ठितराशितःसः हिमादिविंध्यांतरएपवे धोनसर्वदेशेधिनिकाश्यपाक्तिः 5 तव्यंजन्मराशेस्तनिखिलंयडूलाबलम् हिमादिविथ्या योर्मध्येवेधजनद्ग्रहालयान् अपरेतु सूर्योरसांस्यरनिकामिकेवेधोजन्मराशेरेषज्ञेयः विपरीनवेधस्तयहा धिष्ठितराशितएनिवदंनि गुरुःजन्मनःकमवेधास्यासमवेधोरहालयादिति इदमपिहिमादिविंध्यांतरवि षयमेवेत्यन्ये एनड़ानंदुर्घटमित्याहनारद: अज्ञात्वादिविधंवेधंयोगहनोबलंवदेन समृषावचनाभाषीहा स्पंयानिजनेसदेनि एवंगोचरदौध्येयागादिनकार्यम् तत्रशांतिमाहनारदः महेषुविषमस्थेषुशांतिंयत्नास || माचरेरिति सौम्येक्षितेनिष्टफलःशुभदः पापवीक्षितः निष्फलौनौग्रहोस्वेनशत्रणाचावलोकिन नीचराशि For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy