SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांत्येइत्यादौसमाहार बंदः शिवाक्षयोरित्यादा चित्तरेतरयोग: अंबराब्धावित्य मागमशासनमिनिनुमा भावोध्येयः एवंसर्वत्र वजन्मराशेरितिपंचमश्लोकस्थमत्राध्याहार्यम् ततःसूर्य:कमात्रसारयेशशो-|| | वि-इश्चस्यान सूर्योजन्मराशेःसकाशाषष्ठस्थानेशभः यदिनतएवजन्मराशेदशस्डानस्थाअन्ये यहा नदाविद्धः सूर्यःशुभोप्यशभफलदाता अत्रशने:सूर्यपुत्रत्वात्तधोनांगीकनःयनः पितुर्जनकस्पसनसंबंधिनवेधनंवैधनाहुःसनस्यापिपितृसंबंधिनंवेधंनाहुः नथारखयुगेजन्मराशेर्दशमेसूर्यःशभःचे चतुर्थस्थानेशनिवार्जनाअन्येबहाः स्युस्नदावि-इत्येवंलोकत्रयंसम्यग्व्याख्येयम् नथाग्निनंदेतृतीयना रमांकयोर्लाभशरेगुणांत्येचंद्रोंबराब्धौगुणनंदयोश्च 1 लामाष्टमेचाय शरेरसांत्येनगड्यज्ञाद्विशरेब्धिरामे रसकियो गविधौरवनागेलापव्य यदेवगुरुःशराब्धा 2 वमयोः शिवालयोरेकादशपंचमयोः अमाच्छभोपिरमज्ञेयः / मेति भौमशनी तमोगुश्नत्रयोपिजन्मराशिनः रसांकयोः लामशरेगुणांये कमाच्छुभाविद्याश्चेत्यर्यः परंतुशनेः सूर्यवेधोनास्तीकतंपाक चंदोबराब्धौरत्यये 1 अथबुधगुरुशकाणांगोचरफलंउपजाति केंदबयाण्यामुपजातिकापूर्वानाह चंदनि जन्मभान अंबरायौ गुणनंदयोः लाभाष्टमे आयशरेर सांत्येनगदये चंदःक्रमाच्छुभोविश्वज्ञेयः चंदस्यबुधवेधोनासि अयज्ञरति रिशरे अधिरामेरसा कयोः नागविधौ खनागे लाभव्यये ज्ञोबुधःक्रमात् शुभोचिरश्यजेयः अत्रचंदवेधोनास्ति अथदेवगुरु / For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy