SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णंस्कांदे त्रिमुहूर्तः प्रदोषःस्यादवावस्तंगतेसतानि / अयोदयास्तारितिवचनस्थापनादमिंदवनयार, संध्यात्रीनि अर्कमंडलादोदितादर्धास्ताच्चापऊर्धक्रमात्रिभिर्नाडीभिर्मितासंध्यासंध्याकाल:स्पान अर्थोदिनार्कबिंबानपूर्वधिनाअमितापानःसंध्या तथार्धास्तादसिंबादुपरिधिमाडामिनासायंसंध्येत्य नत्ययोजनमाह अनि अत्रमानःसंध्यायांसायंसंध्यायांचकमात्याम्पसौम्येभयनेस्त नानापर पूर्वदिवसौपुण्योयदिपानःसंध्यायांदक्षिणायनपत्ति तदासूर्योदयानंतरंसंपूर्णमहःपुण्यम् नथाय दिसायंसंध्यायांउत्तरायणपतिस्तदासूर्यास्तापूर्वसंपूर्णमहःपुण्यस्यादित्यर्थः सराहनारदः सूर्यास्त मनसंध्यायांयदिसौम्यायनंभवेत् नदोदयादहःपुण्यपूर्गहःपूर्वतोयदीनि उदयसंध्यास्तसंध्ययोर्लक्ष संध्यात्रिनाडीपमिनार्कबिंबादोदितास्तादधऊर्धमत्र तत्रैव अर्धास्तिमनासंध्याघटिकाचयसंमिना तथैवा|दयात्यानपरिकात्रयसंमिनेति एवंसत्य कबिंबस्यार्धास्ताद?दयाहाक्रमासश्चात्याकविघरिमिताअस्तसंध्योदयसंध्यागोच्यते तत्रास्तसंध्यायां यदिमकरसंक्रमःस्यात्तदादिनएवषुण्यकालोनोत्तरदिने यद्यस्तसंध्यामनिकम्यमकरसंक्रांनिस्तदोत्तरदिनएवपुण्यकालोनपूर्वदिने एवंयादयसंध्यायांकर्कसंक्रांनिस्तदासूर्योदयानंनरमेवपुण्यकालोनमा ग्दिने यादयसंध्यानः पार्कसंक्रमस्तदामाग्दिनएचपुण्यकालोनोत्तरदिने इतिनिक्षोऽर्थःभय राचौरमाननकुर्वातदानंचैव विशेषतानि रात्रौस्मानरानादिनिषेधेपिनैमित्तिकंतु कुतिस्मानंदानंच For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy