SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मर्भमासायरविसंक्रमणंभवेत् जन्मासाभ्यंतरेतस्यरोगक्लेशधनक्षयाः तगरसरोरुहपत्रैरजनीसिरार्थलोध्रसंयुक्तो मानजन्मन्युक्षेरविसंक्रांतौनृणांशमदम् अन्यच्चवसिष्ठः अजकन्यामषकर्किणि संक्रांतौयदिनचेहर्मम् आमयमरणंभूमृतयुद्धमनर्य्यवराष्टश्च वषरश्चिकतुलामकरवृष्टिःस्यात्संकमा विषये विस्फोटामयतस्करपाराधिः कृशानुभयमअथसौम्ययाम्यायनमिति भकरकर्कटयोःसंक्रांति श्वेनदाक्रमेणसौम्ययाम्यायनंनिरुक्तम् अकरेउत्तरायणंकर्केयाम्यायनस्यात् अथावशिष्टसंक्रानि पुषडशीत्यादिसंज्ञानुष्टुमाह पडशीत्याननमिति धनुर्मिथुनकन्यामानेषुभसंक्रमणंषडशात्याननं सूर्योदयेसकललिंगिजनंचसौम्ययाम्यायनंमकरकर्कटयोर्निरतं 3 षडशी त्याननंचापनृयुकन्याझषेभवेत् तुलाजौविषुवंविष्णुपदंसिंहालिगोपटे 4 संक्रांतिकालादुभयत्रनाडिकाःपुण्यामनाःषोडशषोडशोष्णगोः घउशातिसुखसंज्ञस्यात् तुलामेषयोः संक्रांतिर्विषुवसंज्ञा षसिंहरश्चिककुंभेषर्कसंक्रांनिर्विष्णुपद संज्ञका 5 संकांनौगौणमुख्यकालमुपजात्साह संक्रांतिकालादिति गणितमार्गेणयउष्णगो: सूर्यस्य संक्रांतिकालआगनः नतउभयत्रपूर्वतः परतश्चषोडशषोडशनायाघाटका पुण्यसपादकखात्पुण्याम ताः ब्रह्मसिद्धांते संक्रांतःपापरस्ताचसा : षोडशनाडिकाः त्रयस्त्रिंशसंक्रमस्यपुण्या:सर्वस्यनाडि काः अनेनसंक्रांत:पुण्यकालस्तपोडशोपायनम्कलाइनिस्मृतिवास्येपूर्वनः परता?अौषटिकारत्यै For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy