SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाठकप्रवर श्रीमल्लब्धिमुनीजो म० रचित १ चरित्रनायक-स्तुत्यष्टकम् ( वसन्ततिलकावृत्तम् ) यस्तीर्थकृत्खरतरामलशिष्टिरक्तो, वाचंयमः सुविहितो मुनिपूज्यमानः । सूत्रोक्तशुद्धविधिमार्गगतप्रकाशी, तं नौमि मोहनमुनि भवसिन्धुपोतम् ॥ १ ॥ गम्भीरशुद्धसमयोक्तवचोध्वनिर्हि, ___ यस्याननाच्छ्रतिपुटेन निपीय भव्याः । पापूर्मयूरवदमोघमुदं मुमुक्षोः, तं नौमि मोहनमुनि भवसिन्धुपोतम् ॥२॥ विद्वत्वशांतवदनं सुतपःप्रतापं. क्षान्त्यादिसाधुसुगुणान् प्रविलोक्य यस्य । भेजुर्विपक्षिमनुजा अपि शान्तभावं, तं नौमि मोहनमुनि भवसिन्धुपोतम् ॥३॥ त्यत्त्वाऽऽगमोक्तविधिना यतिन्मदतां यः, कृत्वा क्रियोद्धरणमाविहार भूमौ । सर्वत्र वायुरिव च प्रतिबन्धमुक्तः, तं नौमि मोहनमुनि भवसिन्धुपोतम् ॥३॥ For Private and Personal Use Only
SR No.020481
Book TitleMohan Sanjivani
Original Sutra AuthorN/A
AuthorRupchand Bhansali, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1960
Total Pages87
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy