SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |श्वमवाप्नुवन् ॥ नूजानयोऽपि बहवो येषामासन् वशंवदाः ॥ ५५ ॥ | चतुर्विधोऽपि श्रीसंघो महान्यत्राद्य वर्तते ॥ जिनालयास्तथा सेचेनकाः सन्ति परःशताः ॥ ६० ॥ एवंविधं रूपचन्द्रा अवलोक्य वरं |पुरम् ॥ विधातुं तत्र वसतिं मनश्चक्रुः समाहिताः ॥ ६१ ॥ तेषामाशयमालक्ष्य मोहनोऽनुससार तान् ॥ चन्द्रमेव हि चन्द्रस्य करो ऽअन्वेति नचेतरम् ॥ ६२ ॥ मोहनेन समं तत्रो - पाश्रये दोषवर्जिते ॥ | तस्थिवांसो रूपचन्दा धर्मध्यानं वितेनिरे ॥ ६३ ॥ चैत्यानां परिपाट्या च गढ़नागमचिन्तया ॥ मोदनाध्यापनेनापि तेषां कालो विनिर्ययौ ॥ ६४ ॥ मोदनो रूपचन्द्राणां सेवया पठनेन च ॥ कालं निर्यापया १ तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनादित्यमरः । For Private and Personal Use Only
SR No.020480
Book TitleMohan Charitam
Original Sutra AuthorN/A
AuthorDamodar Sharma
PublisherDamodar Sharma
Publication Year
Total Pages159
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy