________________
Shri Mahavir Jain Aradhana Kendra
मो०
॥१५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| ध्यायन्नेवमयो नाग - पुरस्यास्मरदप्यसौ ॥ ८१ ॥ रूपचन्द्राः पुरे | नाग-पुरे ये सन्ति सत्तमाः ॥ त एव पात्रमेतस्य निश्चिकायेति स डुतम् ॥ ८२ ॥ समये शोभनोदर्के बदरो मुदितोऽन्यदा ॥ शकुनैः | प्रेरितो रम्यैः प्राप नागपुरं पुरम् ॥ ८३ ॥ वसतौ रूपचन्द्राणां स गत्वाप परां मुदम् ॥ तेषां शमरसापूर्ण विज्ञाय हृदयाम्बुजम् ॥८४॥ | पप्रच्छानामयं सोऽथ गुरुदेवप्रसादतः ॥ प्रत्यूचुरिति ते सोऽपि निजवृत्तमची कथत् ॥८५॥ स्वप्नः स्वप्नफलं विज्ञैः प्रोक्तं जायावचस्तथा ॥ स्वाभिप्रायश्चेति सर्वं बदरेण न्यवेद्यत ॥ ८६ ॥ निपीय पीयूषनिनं वचनं बदरोदितम् ॥ रूपचन्द्रा निजं स्वप्नं फलोन्मुखमवी विदन् ॥८७॥ | व्यक्षेत्रे कालनावौ यथामति विचिन्त्य ते ॥ वचोऽनुमेनिरे तस्य
For Private and Personal Use Only
स०
॥१५॥