SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदते-प्रवेमघः। स्थानं सूचितमाश्रमेष्विति बहुवचनेन । सीतां प्रति रामस्य हनुमत्संदेशं मनसि निधाय मेघसंदेशं कविः कृतवानित्याहुः । अत्र काव्ये सर्वत्र मन्दाक्रान्तावृत्तम् । तदुक्तम्-"मन्दाक्रान्ता जलधिषडगम्भॊ नतौ ताद् गुरू चेत्" इति ॥ १ ॥ चारित्रवर्द्धनी। नत्वा पद्मावतीपादपद्मं सद्म श्रियामहम् । मेघदूताख्यकाव्यस्य कुत्रे टीका यथामति ॥१॥ एवं हि किल श्रूयते । समस्तप्रशस्तसर्वास्तिकप्रवरसमभिलक्ष्यमाणवैभवस्तत्रभवद्भवानीवल्लभसखो निखिलकिन्नरप्रवरोत्तमाङ्गशेखरीकृतविततशासनः कदाचित्कमपि कनककमलरक्षाध्यक्षं यक्षमादिदेश। सोऽपि तदाज्ञावश्यो लसदक्षुण्णप्रणयगुणानुबद्धाशयोऽपि 'मानससरोवरमार । तत्र कथं कथमपि त्रियामायामद्वयमतिवाह्य रजन्यपि निर्जगामैवेति मन्यमानो निजकान्ताविरहकातरः स्वाश्रयमेवायासीत् । अत्रान्तरे क्षणदाप्रान्तसमुत्पन्नप्रबोधविधूतश्रोत्रतालास्तरलतरशुण्डादण्डास्फालनप्रोदलितसकलजलजजातयो दिग्गजास्तत्तडागभागमालोडयाञ्चक्रुर्वक्राः । राजराजोऽपि प्रातरेवाकर्णिततवृत्तान्तः समुत्पन्नरोषकषायविलोचनश्चपलतर तमाहूय स्वकीयजायाव्यसनिनमज्ञया तयैव तव सम्वत्सरमदर्शनमस्तु महिमा च विलीयतामित्यशाप्सीचेममत्र वस्तुनिर्देशमुद्दिशन्नाह-चिकीर्षितस्य काव्यस्याशीनमस्क्रिया वस्तुनिदेशो वापि तन्मुखमिति न्यायात्।। ___ कश्चिदनिर्दिष्टनामधेयो यक्षो गुह्यको रामेण दाशरथिनोपलक्षितो गिरी रामगिरिश्चित्रकूट: पर्वतस्तस्याश्रमा मुनिगृहास्तेषु वसतिमवस्थानं चक्रे कृतवान् । बहुवचन विरहित्वादेकत्रावस्थानासम्भचसूचनार्थम् । कीदृशेषु । जनकस्य तनया सीता तस्याः स्नानेनाप्लवनेन पुण्यानि पवित्राण्युदकानि येषु तेषु । एतेन पतिव्रतासंयोगात्पुण्यत्वं निरूपितम् । तथा स्नि. ग्धाः शाद्वलदलाश्छायाऽनासपस्तत्प्रधानास्तरवो वृक्षा येषु ते तेषु । अनेन वियोगिनो योग्य स्थानं ध्वन्यते । ननु निजस्थानमलकां परित्यज्य तपोवनाश्रये कोऽस्य हेतुरित्याह-भतुः स्वामिनः कुबेरस्य शापः कोपवचस्तस्मादस्तगतः प्रतिहतो महिमा दूरविलोकनश्रवणादिशक्तिर्यस्य स तथा । कीदृशेन वर्षेण संवत्सरेण सम्भुज्यते समाप्यते वर्षभोग्यः । यद्वा वर्ष भोग्यः कालावनोरत्यन्तसंयोगे द्वितीया । तेन तथा कान्ताया वल्लभाया विरहो वियोगस्तेन गुरुर्दर्वहस्तेन । अथवा कान्ताविरहे गुरुरिव गुरुरुपदेशकः । तेन स्त्रीवियोगित्वेऽमुष्य मनुष्यपरिज्ञानत्वात् । ननु किमर्थं स्वामी शशापेत्याह-आत्मीयोऽधिकारो व्यापारस्तडागरक्षणलक्षणस्तस्मिन् प्रमत्तो विकलः । अतो रागस्य स्थितिमात्रात्तीर्थभूतोऽयं पर्वतः इति तमेवाबीभजत् । यतो "यदध्यासितमर्ह द्विस्तद्धि तीर्थ प्रचक्षते” इात । जनकात्मजाविरहितो रामस्तनासीनस्तां प्राप्तवान् । अतो ममाप्येवं स्थानमहिम्ना कान्तासङ्गतिर्भविष्यतीति तस्याश्रयणम् । अत्र वर्षभोग्यत्वेन षड्ऋतुष्वपि नानाप्रकारविरहिदुःखानुभवनं दर्शितम् । अत एव "येन सम्वत्सरो दृष्टः सकृत्कामश्च सेवितः। तेन सर्वमिदं दृष्ट पुनरावर्तितं जगत् ॥ नयत्र शापावसानस्तत्र रागस्य स्थितिकारणात् । कभिप्रायाभावाच्च आत्मनेपदं कथमिति न वाच्यम् । पदसंस्कारेण साधुत्वाङ्गीकारात् । सर्वत्र मन्दाक्रान्ता वृत्तम् । तल्लक्षणं यथा"मन्दाक्रान्ता जलधिषड्गैम्भॊनतौ ताद् गुरू चेत्" । प्रावृडाश्रयेण प्रवासविप्रलम्भशृङ्गारः॥१॥ भावप्रबोधिनी। कश्चिद्यक्षः स्वाधिकारसम्पादने स्खलितः, भर्ना कुचरेण वर्षमानं यावद्वनितादर्शन परिहतुं शप्तः सन् अपगतनिजालौजिकसामर्थ्यश्चित्रकूटगिरी जनकतनयापावितेष्वाश्रमेषु निवा. संकल्पितवान् ॥१॥ For Private And Personal Use Only
SR No.020477
Book TitleMeghdutam
Original Sutra AuthorN/A
AuthorKalidas, Narayan Shastri Riste
PublisherJai Krishnadas Haridas Gupta
Publication Year1931
Total Pages96
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy