SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir स्मृज्य प्रणमेत॥५॥ततो वायुकोणगतकीलममीपे जलेन चतुरस्त्रमग्लं कृत्वा तत्र माषपात्रं निशय ॐ प्रचंडभैरवाय नमः॥इति प्रचंडौरव संपृज्य दक्षहस्ते जलं गृहीत्वा वामहस्तेन तत्पात्रं स्पृशन "ॐ ह्रीं चंडभैरव एढेहि इमं सदीपं मापानबलिं गृहग्रह मां रक्षरक्ष अभीष्टं कुरु कुरु स्वाहा” इति मंत्रेणास्मिन्पात्रे जलं बलिं चोत्सृज्य प्रणमेत् // 6 // ततः उत्तरदिग्गतकीलसमीपे जलेन चतुरस्रमण्डलं कृत्वा तत्र मापपात्रं निधाय ॐ करालभैरवाय नमः / / इति करालं संपूज्य दक्षहस्ते जलं गृहीत्या वामहस्तेन तत्पात्रं स्पृशन "ॐ ह्रीं कगलभैरव एहोहि इमं मदीयं माषान्नबाले गृहगृह मां रक्षरक्ष अभीष्टं कुरु कुरु स्वाहा" इति मंत्रेणास्मिन्पात्रे जलं बलिं चोत्सृज्य प्रणमेत॥७॥ततः ईशानकोणगतकीलसमीपे जलेन चतुस्रमंडलं कृत्वा तत्र मापात्रं निधाय ॐ कपालभैरवाय नमः।। इति कपालं भैरवं संपूज्य दक्षहस्ते जलं| गृहीत्वा वामहस्तेन तत्पात्रं स्पृशन "ॐ ह्रीं कपालभैरव एह्येहि इमं सदीपं माषानबलिं गृह मां रक्षरक्ष अभीष्टं कुरु कुरु स्वाहा इति मंत्रेणास्मिन्पात्रे जलं बलिं चोत्सृज्य प्रणमेत् // 8 // इत्यष्टदिक्षु बलिं दत्त्वा / ॐ गुहायो नमः // 3 // ॐ परमगुरुग्यो नमः // 2 // ॐ परात्परगुरुभ्यो नमः // 3 // ॐ परमेष्टिगुरुायो नमः॥४॥ ॐ ग्लौं गणपतये नमः॥५॥ ॐ शौं क्षेत्रपालाय नमः॥६॥ॐ वं बटु करवाय नमः // 7 // इति नत्वा ततो यथाकामं कृतं दीपं वेदीमध्ये तंडुलोपरि संस्थाप्य गायत्रीमंत्रेण यथाकामं घृतं नैलं वा Assपूर्य यथाकामं वर्ति निधाय यावत्संख्यकास्तन्तबस्तावतीनिर्मत्रावृतिभिरभिमंत्र्य मलेन दीपानुरूपां शलाका दीपे निधाय दक्षिणधारां छुरिकां निधाय “ॐ ह्रीं छी छरिके मम शत्रञ्छेदिनि रिपुन निर्दलयनिर्दलय मां पाहिपाहि स्वाहा” इति छुरिकां संपूज्य ततः ॐ हां ह्रीं सर्वांगसुंदये शलाकायै नमः // इति शलाकां पूजयेत / ततो मूलेन गायत्रीमंत्रेग वा दीप प्रज्याल्य पूर्ववत्पुनासादिकं कृत्वा For Private And Personal Use Only
SR No.020472
Book TitleMantra Maharnav
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages682
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy