________________ www. Acharya Shri Kalassagar bath.org Shri Mahavir Jain Aradhana Kendra Gyanmandir भूतप्रेतपिशाचवेतालासुरश्रीपादुकां पूजयामि तर्पयामि / इति पूजयेत् // इति सप्तमावरणम् // 7 // ततो भुपुरे इंद्रादिदशदिक्पालान् / तद्वा बजाद्यायुधानि च पूजयेत्॥८॥९॥ इत्यावरणपूजां कृत्वा धृपादिनमस्कारांत संपूज्य देवं ध्यात्वा जपं कुर्यात् ॥अस्य परश्चरणं लक्षजपः॥ तथा च / "लक्षं जपेद्दशांशेन पायसेर्जुहुयात्सुधीः॥दशांशं तर्पयेत्पश्चाद्धोमयेच्चदशांशकम् // 1 // ब्राह्मणान्भोजयेत्पश्चान्मंत्रा मिद्धिर्न संशयः // एवं सिद्ध कृते मंत्रे अयुतं प्रजपेन्मनुम् // 2 // दारिद्रयं दूरमुत्क्षिप्य जायते धनदोपमः // करवीरैर्जातिपुष्प जपादाडिमसंभवः // 3 // रक्तप्रसूनैर्जुहुयात्मौजाग्यं च समश्नुते // सिद्धद्रव्येण जुहुयाल्लायते चाटसिद्धयः // 4 // पायमेनापि जयाल्लायते सकलं फलम् // आज्यं च जुहुयादेवि ऐहिकामुष्मिकं फलम् // 5 // मंत्रसिद्धिं च लभते चंदनादींधनः क्रमात / / इति| स्वर्णाकर्षणभैरवसमपंचाशदक्षरमंत्रपुरश्चरणप्रयोगः // अथ बटुकभैरववीरसाधनप्रयोगः।। श्रीपार्वत्यवाच // भगवन्देवदेवेश रहस्य वटुकस्य मे॥हि येन वशीकुर्युः साधका भैरवं शिवम् // 1 // ईश्वर उवाच / / शृणु देवि परं गोप्यं कथयामि मुशोभने॥रहस्यं सिद्धिदं माक्षावटुकस्य महात्मनः॥२॥ सर्वे वटुकदेवस्य साधने ये निरूपिताः // उपाया निष्फला एव विनकं वीरसाधनम् // 3 // ये श्चान्यसाधनं हित्वा उपायं चान्यमाश्रयत् / / न च सिद्धिमवाभोति नरौ वर्षशतैरपि।।४॥तत्र प्रयोगो यथा // साधकेन्द्रः कतनित्यक्रियः पालाशंपत्रकृतषोडशपुटेषु जलेन प्रफुल्लितान् सुपक्कान् मापान मुगान् मसूरान् चणकान ओदनक्षीरापूपान मुहालीन् एकैकपदार्थ विद्विपात्रे एवं पोडशपात्रे संपूर्य अन्यपात्रे किंचिदधिकं च पूर्वोक्तं सर्वे कन्यया कर्तितं कर्पाससूत्र कंकुमेन रंजितान क्षीरवृक्षभवानष्टी कीलान स्तंभार्थमेकं कीलं तेश्यः स्थलान्नव कीलान गंधाक्षतपुष्पधृपदीपान अष्टौ तांबलानि च फलानि गृहीत्वा उत्तरसाधकसहितः For Private And Personal Use Only