SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir मं० म० // 142 // महादेवाय दीपं समर्पयामि / इति पठित्वा देवस्य दक्षिणभागे निधाय ततः शंखजलमुत्सृज्य मध्यमांगुष्ठलग्नां दीपमुद्रां प्रदर्शयेत् / पु० ख० ? इति दीपम् // 21 // ततो देवस्याग्रे देवदक्षिणतो वा जलेन चतुरस्रमंडलं कृत्वा स्वर्णादिनिर्मित भोजनपात्रं संस्थाप्य तन्मध्ये शि० तं० पसोपेतं विविधप्रकारं बा नैवेद्यं निधाय 'ॐ ह्रीं नमः' इति मंत्रेणाय॑जलेन प्रोक्ष्य मूलेन संवीक्ष्य अधोमुखदक्षिणहस्तोपरि तादृशं | तर०६ वाम निधाय नैवेद्यमाच्छाद्य (ॐ यं ) इति वायुबीजेन षोडशधा संजप्य वायुना तद्गतदोषान् संशोप्य दक्षिणकरतले तत्पृष्ठलग्न वामकरतलं कृत्वा नैवेद्यं प्रदर्श्य (ॐ रं ) इति वह्निबीजेन पोडशवारं संजप्य तदुत्पन्नाग्निना तद्दोषं दग्ध्वा वामकरतले अमृतबीज || विचिंत्य तत्पृष्ठलग्नं दक्षिणकरतलं कृत्वा नैवद्यं प्रदर्श्य (ॐ बँ ) इति मुधाबीजं षोडशवारं संजप्य तदुत्थामृतधारया प्लावितं विभाव्य मूलेन प्रोक्ष्य धेनुमुद्रां प्रदर्श्य मलेनाष्टवाभिमंत्र्य गंधपुष्पाभ्यां संपृज्य देवस्योगतं तेजः स्मृत्वा वामांगुष्टेन नैवेद्यपात्रं स्पृष्ट्वा दक्षिणकरेणd जलं गृहीत्वा "ॐ अपूपानि च पक्वानि मण्डका वटकानि च // पायसं सूपमन्नं च नैवेद्यं प्रतिगृह्यताम् // " सांगाय सपरिवाराय श्रीमहा देवाय नमः / नैवेद्यं समर्पयामि / / इति भृतले देवदक्षिणकरे जलं क्षिप्त्वा वामहस्तेन अनामामूलयोरंगुष्ठयोगे ग्रासमुद्रां प्रदर्श्य देवं भुक्त व विभाव्य जलं दद्यात् // 22 // तयथा / ॐ नमस्ते देवदेवेश सर्वतृप्तिकरं वरम् // परमानंदपूर्ण त्वं गृहाण जलमुत्तमम् / / ॐ सांगाय सपरिवाराय श्रीमहादेवाय नमः / जलं समर्पयामि / इति मंत्रेण स्वर्णादिपात्रस्थं कर्पूरादिसुवासितं जलं निवेद्य / देवेन तज्जलं पाशितमिति भावयन् अंतःपटं दत्त्वा देवकीर्तनं कर्यात् // 23 // ॐ उच्छिष्टोप्यशुचिर्वापि यस्य स्मरणमात्रतः // शुद्धिमामोति तस्मै ते पुनराचमनीयकम् // इत्याचमनम् // 24 // इत्याचमनं दत्त्वा मूलेन गंडूषार्थ जलं दद्यात् // ॐ कर्पूरा // 142 // For Private And Personal Use Only
SR No.020472
Book TitleMantra Maharnav
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages682
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy