________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir मं० म च नैवेद्यं गृहाण त्वनकंपया // 1 // " इति प्रार्थ्य देवस्य दक्षिणकरे किंचिज्जलं दत्त्वा पश्चात्सर्वदेवोपयोगिपद्धतिमार्गेण मालायाः संस्का प० ख०१ // 95 // रान कुर्यात् // अशक्तश्चेत्साधारणसंस्कारं कुर्यात् // तथा च जपमालामानीय क्वचित्पात्रे वामहस्तेनाच्छाद्य मूलेनायोदकेनायुक्ष्यगत “ॐ मालेमाले महामाये सर्वशक्तिस्वरूपिणी / चतुर्वर्गस्त्वयि न्यस्तस्तस्मात्त्वं सिद्धिदा भव // 3 // " इत्यनेन गंधपुष्पाभ्यां संपूज्य ततो तरं०५ देवतानिवेदितमोदकं तांबूलं वा स्वयं भुक्त्वा पुनः “अविघ्नं करु माले त्वं सर्वकार्येषु सर्वदा॥"इति मंत्रण दक्षिणहस्ते मालामादाय हृदये थे। साधारयन् स्वेष्टदेवतां ध्यात्वा मध्यमांगुलिमध्यपर्वणि संस्थाप्य ज्येष्ठाण बामयित्वा एकाग्रचित्तो मंत्रार्थ स्मरन् यथाशक्ति मूलमंत्र / वाजपेत॥ “जपांते ॐ त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम॥शुभं कुरुष्व मे भद्रे यशो वीर्य च देहि मे॥३॥" ॐ ह्रीं सिद्धये नमः॥इति / मालां शिरसि निधाय गोमुखीं रहसि स्थापयेत् नाशुचिः स्पर्शयेत् नान्यं दद्यात् अशुचिस्थाने न निधापयेत् स्वयोनिवप्नां कुर्यात्। ततः कवचस्तोत्रसहस्रनामादिकं पठित्वा पुनः मूलमंत्रस्य ऋष्यादि न्यासं करन्यासं च हृदयादिषडंगन्यासं च कृत्वा पंचोपचारैः। संपूज्य पुष्पांजलिं च दद्यात् / ततः अघोंदकेन चुलुकमादाय “ॐ गुह्यातिगुह्यगोमा त्वं गृहाणास्मत्कृतं जपम्॥सिद्धिर्भवतु मे देव त्वत्प्रसा दात्त्वयि स्थितिः // 1 // " ॐ इतः पूर्व प्राणबुद्धिदेहधर्माधिकारतो जायत्स्वमसुषुप्तितुर्यावस्थासु मनसा याचा कर्मणा हस्तान्यां पद्भया / // 95 // दरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा / मां मदीयं च सकलं श्रीमदमुकगणपतिदेवतायै समर्पयामि नमः // ॐ तत्सदिति ब्रह्मार्पणं भवतु / इति देवदक्षिणकरे जपसमर्पणज दत्त्वा कृताअलिपूर्वकं क्षमापनं कुर्यात् // अथ क्षमापनम् ॥“आवाहन For Private And Personal Use Only