SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kasagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kabatirth.org छागच्छ गंधायुपचारसहितमाषभक्तबलिं गृह्णगृह ममेप्सितं कुरुकुरु स्वाहा / इति बलि दत्त्वा चिच्छन्त्यादिदेवताः पूजयेत् / तद्यथा। भैरवसमीपे ॐ चिच्छत्यै नमः / ॐ मायाशक्त्यै नमः। द्वारपार्थ - शंखनिधये नमः / द्वारपरतः ॐ पद्मनिधये नमः / ऊर्चे ॐ द्वारश्रियै नमः। अधो देहल्याम् // ॐ वास्तुपुरुषाय नमः / इति संपृज्य प्रणमेत् / इत्यत्तरदारप्रतिष्ठापजनम् // 7 // अर्थशान्यकोणे / गत्वा प्राणानायम्य कंकालि बृपत्तारूडे शूलमस्ते एढेह्यागच्छागच्छ इमं गंधायुपचारमहितक्षीरान्नबलिं गृहग्रह ममेष्मितं कुरुकुरु स्वाहा। इति बलिं दद्यात् “ईशानाय ध्वजं श्वेतं पताकां चैव वै तथा ॥स्थापयामि महेशाय वृषारूढाय शूलिने॥"ईशानप्रीत्यर्थं श्वेतपताकां च स्थापयामि इति श्वेतपताकां ध्वजं च पंचहस्तदंडे उच्छ्येत् तत्र ईशानाय नमः इति संपृज्य ॐ भूर्भवःस्व ईशानाय वृषारूढाय अयं गधाद्य पचारसहितक्षीरान्नमापनक्त बलिनमः। ईशानः प्रीयता ईशानः मुत्रीतो वरदो भवत्। इति बलिं दत्वा तत्राधिदेवताः पूजयेतातद्यथा उदङ्मख शरमंडले"उदङ्मखो मागधजो हरिस्थश्चात्रेयगोत्रःशरमंडलस्थः सखड्गचर्मापिगदाधरो ज्ञः स्वीशानभागे वरदः मुपीतः॥"इति बुधंध्यात्वा ॐ भूर्भुवः स्वः मागधदेशोद्भव आत्रेयसगोत्र बुध इहागच्छागच्छ इमं गंवायुपचारसहितक्षीरान्नबलिं गृहगृह ममेप्सितं कुरुकरु स्वाहा व इति बलिं दद्यात् तत्रैव "शूल डमरूकं चैत्र शंखचक्रे गदाधरम् // खड्गपात्रं च खट्वांगपाशांकुशधरं तथा // " इति ईशानं ध्यात्वा ईशान पोह्यागच्छागच्छ गंधाद्याचारसहितमिमं श्रीरामवलिं गृह्णयह ममेप्सितं कुरुकुरु स्वाहा इति बलिं दद्यात् तत्रैव दिगंबरं कुमारं च सिंहवा थे। हनभूषितम् ॥दंष्ट्राकरालवदनमष्टैश्वर्यमुखपदम्॥” इति दिगंबरकुमारं ध्यात्वा दिगंबरकुमार एलेह्यागच्छागच्छ गंधायुपचारनहितभिम क्षीरान्नबलिं गृहगह ममेप्सितं कुरुकुरु स्वाहा।इति बालं दद्यात्।ततः "धारयंत मदोन्मनं वडवानलभैरवम् ॥चंडिकाशक्तिसंयुक्तं बंदे संहार 17 For Private And Personal Use Only
SR No.020472
Book TitleMantra Maharnav
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages682
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy