SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir मै० म० नमः। इति संपूज्य स्तंभशिरसि ॐनागमात्रे नमः इति पूजयेत्। ततः परिणो रुद्रस्येति गृत्समद ऋषिः। त्रिष्टुप्छंदः। रुद्रो देवता पूजने विनिव० ख०१ // 57 " योगः। इति जलं क्षिप्त्या / ॐ रुद्राय नमः। इति संपूज्य ॐ रुद्राय विद्याधिपतये त्रिशूलहस्ताय वृषस्कंधममधिरूढाय सांगाय साभरणाय सशस०° शक्तिकाय एष चंदनाक्षतपुष्पधूपदीपदथ्योदनमाषभक्तबलिनमः रुद्रः प्रीयतां रुद्रः सुप्रीतो वरदो भवतु। इति बलिं दद्यात॥३॥ततो बायव्यस्त समीपे गत्वा ॐ भूर्भुवः स्वः चतुर्थस्तंभे इन्द्र इहागच्छ प्रतिष्टितो भव / इत्याबाह्य तत्राधिदेवताः पूजयेत। तद्यथा। ॐ इन्द्राण्यै नमः। Nॐ आनंदायै नमः / ॐ विभूत्यै नमः।इति संपूज्य स्तंभशिरसि ॐ नागमात्रे नमः / इति पूजयेत। तत इन्द्रआमांनेति अप्रतिरथ ऋषिः। त्रिष्टुप्छंदः / इन्द्रो देवता / पूजने विनियोगः / इति जलं क्षिप्त्वा / ॐ इन्द्राय नमः / इति संपूज्य / ॐ इंद्राय सुराधिपतये वजह / स्ताय ऐरावतसभधिरूढाय सांगाय मातरणाय सशक्तिकाय एष चंदनाक्षतपुष्पधूपदीपदध्योदनमाषभक्तबलिनमः इन्द्रः प्रीयतामिंद्रः प्रीतो वरदो भवतु / इति बलिं दद्यात् // 4 // पुनस्तद्वहिरीशानकोणस्तंभसमीपे गत्वा ॐ भर्भुवः स्वः पंचमस्तंने सूर्य इहागच्छ प्रति / ष्ठितो भव / इत्याबाह्य तत्राधिदेवताः पूजयेत / ॐ मौर्य नमः / ॐ भूत्यै नमः / ॐ सावित्र्यै नमः ॐ मंगलाय नमः / इति संपूज्य छ / स्तंजशिरमि ॐ नागमात्रे नमः इति पूजयेत् / ततः चित्रं देवानामिति कुत्सांगिरस ऋषिः। त्रिष्टुप् छंदः। सूर्यो देवता। पूजने विनियोगः d इति जलं क्षिप्त्वा ॐ भास्कराय नमः / इति संपूज्य / ॐ सूर्याय ग्रहाधिपतये पद्महस्ताय अश्वगृष्टिसमाधिरूढाय सांगाय माजर•णाय सशक्तिकाय एष चंदनाक्षतपुष्पधूपदीपदध्योदनमाषभक्तबलिनमः / सूर्यः प्रीयतां सूर्यः सुप्रीतो वरदो भवतु / इति बलिं दद्यात् // 5 // ततः ऐशान्यप्राच्यांतरालस्तंभसमीपे गत्वा ॐ भूर्भुवः स्वः षष्ठस्तो गणपते इहागच्छ प्रतिष्टितो अब इत्याबाह्य तत्राधिदेवताः पूजयेत् / For Private And Personal Use Only
SR No.020472
Book TitleMantra Maharnav
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages682
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy