SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८) श्रीशृङ्गारमण्डनम्. संवाहनानि पतिपाणिसरोरुह त्य नूनं नखाङ्कनमयेन बुभूपुरय ॥७१॥ नवेदयसमेतितिविरहव्याधेरधन्वन्तरिः कान्तः कान्ततनुर्नल प्रणयिना प्राणाः स संयताः । तस्यास्ये मम चन्द्रमस्थापि मनः प्रागेव लीनं पुन यांचे तद्विरहानलं दहतु मे देइंस नान्योऽनलः॥७२।। मृत.मृते तं निजरूपसम्पाविज्ञानसर्वस्वामिमा प्रमाय । संधीजयान सजन धाता जवेन भीतः स्वयशोविनाशात् ।।७३।। विमोगिनी प्रच्युतपत्रराजी तापाकुला जीवितमुच्यमाना। घनाघनेनेत्र वनस्थली सा निर्वापिता बल्लभसङ्गमेन ||७४॥ ताबदारवाहाभरादभिदुरे स्मृत्वायसा निर्मिते दम्पत्योहरसी वियोगदहने क्षिप्त्वा पुरा वेधसा । निश्वासश्वसनैश्विरायधमता जानामि यन्तापिते सधस्त्वा तदेकतां गमयितुं गाढे परीरम्भणे ॥७५।। पत्यु परीरम्भमसम्भवोऽस्या न स्यादिरां गोचर एथ हर्षः । भृतेऽन्तरे सत्वपि रोमराजीमुद्धर्षयेऽन्यो बहिराविरास्ते ॥७६।। अनङ्गतप्तं मिल पासर्थमालिशिया दयितेन चेतः।। तस्मानसे मग्नमतोयमस्यां न स्तम्भभावसमुदे तु कस्मात् १७७) चञ्चलेन चलतादिशा दृशोर्यचलेन यदनगमगाना। जीवयत्यधरदानपानतः सानमांममरं करोति किम् ॥७८।। भ.ले लेोचनयोश्च गलयुगले कृत्वाचिरं चुम्बन प्राप्तानगरसातिरेकननसा मायत्रतायासवान् । विश्रीतो दयिताकुचस्थलभुवि प्रीत्यार्पितं प्रेयसी बिम्बोष्टामृतपानकं पिबति यः प्रत्यङ्गपुण्यामृता ॥७९॥ विपरीतो रतिपतिर्येन स्त्री पुरुषायते।। अपकृतोऽपि पुरुषः सन्महाममदायते ॥८॥ For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy