SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६) श्रीशृङ्गारमण्डनम्. मध्ये सखी समनये किमिदं वदन्ती कर्ण निनाय पुरतश्च पदं व्युदास ५३।। अयापि नो कुरुबकः कुरुते विक.श माशङ्कयतेऽत्र सनये तरवोऽप्यसत्याः । तनानृतं कुरुबक वृतमद्भुतं चे. त्पश्याधुना कितय किं तव दर्शनं न ॥५४॥ प्रतिनिधिर्भवतो दयितो मयाऽनु नगृहे न पदोनिपतन्निति । यदि मयि स्परसि स्तरवैरितां तदव मित्र कल अधियापि माम् ___ यस्ते श्रियं तनुरचाहरति स्त्र मार तत्प्रेयसी यदहमित्यपहसि चेन्नाम् । पादावधि प्रणमिते पि मायवत स्मिन्कोत्पलेन निहितेन हितेहितं किम् ।।५।। आस्ते भालतले ललामरचना नेन्दोः कलां कामये ___ हारो वक्षसि नोज्वलश्व भुजगः पाण्डुत्वमङ्गेषु च । पश्यैतद्विरहोद्भवं नभसि तं कण्ठे च कस्तूरिका तन्नेतद्गरलं तदुग्रमतितः कस्मात्यहा मयि ॥५७॥ भवति भवति भूयः पुष्पबाणैः प्रयासो मदन मदनपायं त्वन्मनो नोत्सहेत । अशनिनशनिपाण याहि याचस्व यन्मे हृदयमदयशश्वत्कर्कशं शैलतोऽपि ॥५८॥ अत्रिलोचनमवत्रिनेत्रभूः कीर्तितोऽपि विबुधो जडात्मकः। तदेष सखि शीतदीधितिनिर्दहनिह न मां विरुध्यते ॥५९॥ कन्दर्पदर्पपरिमुक्तशिलीमुखाली व्यालीढया वनितया स्वभीशन् । श्रीनन्दने मधुसुधाकरचन्दनेषु किं नाम वामवचनं परिचीय तेन ॥६०॥ For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy