SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्य ग्रन्थावली. अथ प्रमदनिर्भरो द्रुपदभूपतिः पाण्डवाप्रवेश्य निजमन्दिरं रुचिरतोरणोद्भासुरम् । अजिग्रह सौ यथाविधि करं सुतायाः सुधीः पुरोहित सुशिक्षितो जनितमञ्जुवा ध्वनि ||३९|| अदत्त स च कूकुदो द्विरदवाजिरत्नोञ्चयं कठोरवरपीवरस्तनभरा भुजिष्या अपि । युधिष्ठिरकोदरार्जुनयनेभ्य एभ्योऽधिकं तमच्युतमथाचित्सह बलेन सार्द्धं नृपैः ||४०|| श्री कुन्तिभोजदुहितुः स्वसुतामथाङ्क धृत्वा सगद्गद्गलो बहलावषीं । एषाऽस्मदीयकुल जीवितमम्ब ! वत्सा पाल्या त्वया सकृपयेत्यवदन्नरेन्द्रः ||४१|| अथ सुललितलास्यं लासिकानां सदःस्थः सह भरतभवैस्तैस्तेन चाप्यच्युतेन द्रुपदनवरोsसौ प्रेक्षमाणश्च तासां कनकणिविभूषा सौमन् विले ||४२|| व्यशिश्रण भूरिवसुद्विजेभ्यः सत्याशिवय प्रददद्भ्य एषः । बभौ लब्धवनैः समायाम् ||४३|| संस्तूयमानो ( ७३ ) तैः : पञ्चभिर्तृभिरायताक्षी सा याज्ञसेनी सुतरां विरेजे । बुद्धीन्द्रियैर्वर्भणि विस्फुरद्भिः समन्विता कुण्डलिनी शक्तिः treat पुरं विलस द्विचित्रधनचीन भूषणम् | मधुरान्नपानजनितोरुतर्पणं द्रुपदमादमधिगम्य सर्वतः ||४५ || द्रुपदात्मजखमी मुर्मुहविलसद्विलोलनयनाञ्चलं नृपाः । For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy