SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (६९) यत्पाण्डवैष्वावसंयुतेषु लाक्षागृहप्लोषणलक्षणं च । जीवन्ति देवस्य वशात्तदद्य योत्स्यामहे चेत्सह पाण्डुपुत्रैः ।।१२।। निन्दा करिष्यत्ययमेव लोकोऽस्माकं च तत्कर्मविधायफानः । वक्तेत्यतः साधु च साधयामः स्व पण्डलं तत्वचलन्तु चम्बः ।। इत्युक्त्वा गतवति राज्ञि कौरवाणा__ मन्विते बलजलराशिना स्वदेशम् । अन्यस्मिन्नपि निखिल.वनी शन्दे लक्ष्मीशोऽस्थित किल पाण्डुनन्दन,नाम् ॥१४॥ अश्र.न्तं स्वचरणपद्मचिन्तकानां साधूनां सुकृतविलासिमानसानाम् । उत्कण्ठामपि दधतां तदा च लोके करुण्याम्बुधिरिह भूर्यनुग्रहाय ।।१५।। प्रार्थः परक्र निधिः पुनराराजगाम धाम स्वमुद्धतबलानि विजित्य वेगान् । विद्वेषिणां प्रचुरपोरनिरीक्ष्यमाणः सभातकः सह तया द्रुपदस्य पुत्र्या ॥१६॥ एश्यन्मुहुहुरसौ मुखमिन्दुमुख्याः पार्थः किमेष फिमुव.ऽवनिदेव एव । इत्युलस दुविषादसयाकुलत्वा- .. नातिप्रसादमरविन्ददलेक्षणायाः ।।१७।। युमिम् ।। उद्यत्वहर्षबहलाः किल पाण्डवास्ते कैलालनालयमलतवन्त एव । मध्यगृहं स्थितिमती जननीं बहिष्ठाः प्रपच्छरित्थमनघां किमपीह मातः ॥१८॥ वस्त्व हतं किमपि किं करवाम शीघ्र श्रुत्वैतदीयवचनानि पतिव्रताऽथ । For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy