SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (६५) तदा च प्रोष्यजनकरतलास्फालनभव: प्रणादः संजज्ञे चकिततरवा जीन्द्रनिकरः ॥५३|| अहह नृपतिपुत्री भिक्षुगासवुदृढा कृतमनुचित तदुर्विदग्धेन धात्रा। द्रुपदजनयते ! हा कोयनाकस्मिकस्ते __ मनसि पटुविवादो निर्मितो सन्नियत्या ॥५४॥ इति जनपदसङ्घोद्घष्यमाणप्रलापै विदलि महादयोऽभूद्रौपदीजन्मभूमिः । इति च भृश ननिन्ददुःखितो धार्तराष्ट्रा__ नहह किमु भवद्भिः पाण्डुपुत्राः प्रदग्धाः ॥५५!! अमितसुकृतवन्तः स्फीतसौजन्यभाजः । समरभुवि जयन्तः प्रौढराजन्यसैन्यन् । किनिति न च निषिद्धा दुर्णयाद्धार्तराष्ट्रा ऋतसुकृतपराभ्यां द्रोण! भीष्म ! भवद्भयाम् ।।५६।। निपतिविमुखताऽहो ! केयमस्वासु जाता यदनघगुणपूर्गा पूर्णचन्द्राननाऽसौ । अविदितकुलशीलेनामुना भिक्षुकेण द्रुतमिह परिणीता मत्सुता यन्त्रभेत्रा ॥५७॥ अथाभ्यधाष्टपतिः स्वनाशं मत्वार्जुनं तं हृदि शङ्कमानः । स कौरवेन्द्रो द्रुपदक्षितीश त्वया न देया निजकन्यकेयम् ।।८।। अनेकभोगावपुः सुता ते कदनभोजी पटखण्डधारी। अलं दरिद्रोऽपि च भिक्षुकोऽसाववंशजोऽनास्मृतभूभिशायी ।।५९॥ द्विजन्मवेषं भजते जनानां विधाय दृम्बन्धमनेन विद्धम् । न चैव यन्त्रं कपटान्वितेन यतस्ततोऽस्मिन्न हि पात्रतास्ति ॥ . अनेन पाणिग्रहणं न योग्यं गुणान्विताया भवतः सुतायाः। इच्छिष्टभोजी खलु सारमेयो न पायसं प्साति सुधान्यसायन् ।। For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy