SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (५) समधुपामधुपातिरजोता नवलतावलतामरुताधुता। सुविटपा विटपानरतापणे वरमणी रमणीव वने वभौ ॥९॥ मघवगोपगणैर्विदधे धरा प्रचुररागभरा सह कान्तया । शिखिकुलं भवितत्य कलापकं व्यतनुताऽतनुताण्डवमुन्मदम् ॥ बहलशाखिकुलं बलवदवानल विपद्दलितं समशिश्वसत् । यदधिभूमितपर्तिमपाछिदनिजवनैर्जवनैः पवनैधितेः ॥११॥ सकलचातकयाचकमण्डलीतशमयंशमयञ्जलवृष्टिभिः । यदकरोत्सुहृदं शिखिमण्डलं धृतमुदं तमुदश्चितताण्डवम् ॥१२॥ सकलसस्यकुलान्युदलासयज्जनपदं न पदं न मुदां दधत् । त्रिभुवनोपकृतिः स कृती ततः स्मरसितं रसितं विदधे घनः ।। अन्तकुलकम् ।। ऋतुरभूद्घनष्टिमयस्तदा सुखकरः कुरुपाण्डुतनूभुवाम् । विदधर्ता दधतां सशरं धनुः समृगया मृगयानसमुद्धताः ॥१४॥ प्रविविशे विविशेषकुलाऽकुला विसभरैः समरैश्च वनस्थली । नृपसुतैः पशुतैःण्यभयंकरी घनलतानलतालतता ततः ।।१५।। सहरिणा हरिणाश्रितगहरा वनवराहवराहवकृद्भटा । शशवरैः शवरैश्च धनुर्द्धरैर्धनगजैगजैश्च विराजिता ॥ १६ ॥ युग्मम् ॥ कल लोद्धरधीरधनुर्धरैर्विशिखविद्धवराहपथानुगैः । सरभसक्षुभितोग्रमृगद्रवद्वरवयोरवयोग्यभवद्दवः ॥१७॥ तृणचरेषु वसत्सु बनान्तरे मृगगणेष्विव सत्सु दधत्स्वलम् । प्रविगतस्पृहतामतिघातकाः पिशुनकाः शुनकाः स्म भषन्ति च ॥ द्रुतमजिग्रहदात्मकुलोद्भवान्मृगगणो हरिणान्मृगघातिनः । खल इव स्वजनानहितान्सतोजनिरये निरये पतनेच्छया ॥१९॥ मधुरवागिव सज्जनमण्डलं खलजनः सरलं मलिनान्तरः। मृगमहन्मृगयुर्मूदुवंशजस्वनरसे नरसेवित आदृतम् ॥२०॥ For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy