SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (५३) प्रियतममिति चाभिधेहि मुग्धे! . वदसि विभो ! रहसि त्वमेत्रमेताम् । क्षणमपि न विषोदुमस्मि शक्तः सह विरहं हरिणेक्षणे ! भवत्या ॥६१॥ न वसति हृदये पराऽस्मदीये रसभरभाजि वितानिशं भवन्तीम् । तदपि च वचनं मृषाऽभवत्ते मदनतनो! मम भाग्यवैपरीत्यात् ॥६२॥ अथ तनु रपि चेत्क्षपात्वदीये मनसि चकास्ति तदैहि मन्दिरं नः। प्रभव इह भवन्ति दीर्घरोषाः प्रणतिपरेन हि किङ्करेऽपराद्धे ।६३। अभिदधुरधिदूति नीरजाक्ष्यः स्फुदमिति दुस्सहकामबाणभिन्नाः । रसभरसुभगाक्षरं रजन्या प्रणयिषु रोषपरेषु कामकेलौ ।'६४॥ घनतमतमसि प्रवर्द्धमाने परिदधतीश्च दुकूलमञ्जनाभम् । स्तनयुगमृगेनाभिगन्ध एवाप्य चकथदुन्मदपांसुलाः प्रयान्तीः ॥६५॥ अथ विधुरुदयं व्रजन्विरेजे स्फुरदरुणधुतिरन्धकारभारे। लवणजलनिधैर्जलै सुनीले विस्मररोचिवरेव प्रवालजालम् ।६६। युवतिजनमनोभिरेव सार्द्ध सपदि तुषारमरीचिरन्वरज्यत् । सह मदनमहाविकारचारैश्चलितमहोर्मि च चुक्षुभे समुद्रैः ॥६७ त्रिनयननयनाञ्चिदग्धदेहं यदि दुर्मदनममृतवर्जीवयन्त्यंशुभि स्वैः । तदनुभवति नूनं स्क्प्रभुद्रोहजाह: फलममितमजस क्षीणता विभ्रदङ्गे ॥ ६६ ।। For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy