SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३८) श्रीकाव्यमण्डनम् दर्श दर्श पाण्डवाःखाण्डवाभं क्रीडारामं नैकवन्याभिरामम् । भूर्याश्चर्या बिभ्रते स्म प्रमोदं देवैर्जुष्टं श्रीजटामाख्यशंभोः ॥५१॥ कुलकम् ॥ कान्तारभारकुसुमप्रकरावकीर्ण पारागपुरपरिपूरितरोदसीकः । मन्दाकिनीतरलतोयतरङ्गरको गौरीपतिं भजति यत्र वनान्तवायुः ॥५२॥ ढक्कामड्डमरडमरूड्डामरा डिण्डिमालीः संविभ्राणाः प्रवल निनदवानितादीन्द्रकुन्नाः। भक्ता हस्ताकलितरुचिमलिछवग्रष्टयस्ते तुम्बाधारेऽभिदधत इमे भक्तमति प्रणाम ॥५३॥ भक्त्या भीतं पुनरपि जटाशकरं कारयन्तः सद्भक्तानाममरतरुपद्वान्छितालीः फलतम् । यत्राव्यक्तं प्रणवकृपयाप्येव साक्षाद्रवन्तं स्वालोकन प्रणतजनताना तमुहनकतम् ॥५४|| अरोहन्ति भयरशिखरं धर्मशाल कुल स्था गीतालापरधरितापिकीपञ्चः पौरखध्वः। यत्रोद्गीतत्रिपुरविजयैः प्रीणयन्त्यो जटेशं देवाधीशं पतिशिवनिशं कृत्तकालिप.शन ॥५५|| अजहज्जलं विमलमुष्णतामलं किल यत्र भावर्तिदूरवति यत् । निहितांश्च तन्दुलकणाक्षणात् पचत्यपि हन्ति तापमतुलं निमज्जनाम् ।।५६।। अद्यापि सन्ति पञ्चैव पाण्डवानां महानगः। चक्रपां वसतिं यस्मिन्नपास्तोद्धतपातके ||५७॥ रुचिरयमकबन्धस्रग्धराछन्दसेति For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy