SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (२१) काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे माधुर्य पृथुकाव्यमण्डन इते सर्गोऽभवत्पञ्चमः ॥३८॥ अथैकदाहर्तुमिते फलानि भीमे गदास्त्रे क्षुधित वनान्तम् । किमारनामा दनुजः स कश्चिन्मायी ययौ तान्प्रति विप्रवेशः ।। अम्बामुरेण द्विजवेपभाजा निजानुजेनान्वितमेनमेनः । अन्तर्भजन्तं भुजदुर्जयं तमभ्यागतं श्रान्तमिवाध्वयानात् ॥२॥ उपास्यमानो महनीयकीर्तिस्ताभ्यां यमाभ्यां च कपिध्वजेन । तयाऽम्बया पार्शनिषण्णयैष न्यग्रोधमूले विहिताधिवासः ॥३॥ प्रेमोर्मिकौरवचोभिरामं पप्रच्छ किमीरमुदारवीर्यः । म शरतः शूरतमानुजन्मा धर्मात्मजः सनतमौलिरेतत् ॥४॥ कुलकम् ।। अब द्विजन्मन् ! कुत आगतोऽसि भ्रमंस्तपावतिगात्र खिन्नः। तले बटम्यातिसुशीतलेऽस्मिन्मार्गाश्रमं मुश्च निपीद तावत् ।। इति क्षितीशस्य वचो निशम्य स छद्मविप्रोऽभिदधे दनुजः । महाकृते ! त्वद्वचसाऽमुनाऽस्मि ध्वस्ताध्वखेदो यमुनाम्बुनेव । इदं धरित्रीवलयं भ्रमामि नैकानि तीर्थानि दिदक्षुरेव । . भवादृशामुत्तमदर्शनेन पुनामि चात्मानमघाद्भरण ॥७॥ सौजन्यभाजां भवतां समीपे द्वित्राण्यहान्यत्र बसामि तावत् । सत्मगतिहि त्रिदशापगेव तापत्रयध्वं सम्सों विधत्त ।।८।। इत्थं तदीयं वचनं स राजा श्रुत्वाऽभ्यधाद्विय मुखं वसति ! अप्याययौ पक्वफलोषपूर्णकाण्डकश्चण्डगदः स भीमः ।।९।। कालातिपातस्तव वत्स ! जातः किं. काननं पर्यटतः फलार्थम् । नहीदृशे कर्मणि योग्यता ते यानाधिरोहोचितराजमूनो ॥१०॥ मध्याह्नकालः समुपस्थितोऽयं तोयं प्रयात त्रिदशापगायाः । बुभुक्षिताः स्थ त्वरितं तनूजाः स्नानार्थमित्युक्तवती च कुन्ती।। For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy