SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्य ग्रन्थावली. क्रूरासुरेन्द्रसमाभिभूतमहादभक्तैकवंशवदेन । अनाथदीनोद्धरणेन तेन संरक्षितास्ते वयमच्युतेन ||३०|| बीराः ! सुधीराः ! जहिताहितैस्तैः कृतं विषादं विधिनिर्मितं तम् । अत्यन्तपापस्य फलानुभूतिरिहैव लभ्येति वदन्ति सन्तः ॥ ३१ ॥ धनुर्धरा धर्मभृतां धुरंधरा धराधरा धैर्यचयोचसानवः । महाभुजा विकोदरस्फुरत्यताप | र्जुन मद्रजारनजाः ||३२|| माध्वं कुरुध्वं वचनं निधध्वं चित्ते ममैतत्कृतैकहेतु । अहानि हानिचुराणि यावत्तावद्धि तीर्थाटनमाश्रयामः ||३३|| युग्मम् ॥ इति श्रुते तद्वचने गरिष्ठे स भीमसेनः क्षतशत्रुसेनः । उच्चैः प्रहस्यान्तरुदितकोप इमां बभाषे गिरमुग्रवीर्यः ||३४|| वाल्यात्मभृत्येव समत्सरास्ते स्कारं विरोधं दधते विमूढाः । अस्मासु राजन्! कुरुराजपुत्रा यथा खलाः सज्जन मण्डलेषु ॥ व्याघे के भोगिनि वानरे वा न वानरे क्रूत्तरे विदध्यात् । मीर्ति परमाणविनाश निष्ठे प्राज्ञो जनो भव्यमिहेच्छुरेव || ३६ || ते दुर्जनाः सज्जनस भने हिंस्रा वसन्तो जनपावनेऽपि । जहत्पहो नैव निजस्वमवं गङ्गाजले नक्रगणा इवामी ||३७|| सुरासुराणामित्र काद्रवेयविहङ्गनानामिव बान्धवत्वम् । अन्योऽन्यवैरपने जज्ञे राजन एषामपि कौरवाणाम् ॥३८॥ मक्रोधवह्नावयकारदीप्ते पापः पतिष्यन्ति पतङ्गवते । न चेत्तत्रोद्दामदद ली तच्छान्तिकर्त्रीीं भवितान्तरायः ॥ धानुष्कधौरेयनमेयत्री गज्ञेयनज्ञेयबलं गुरुं च । राधेयमाराधितरैणुकेयं महाहवे मुक्तकृपं कृपं च ॥४०॥ दुःशासदुःशासनमूर्जिताश्वत्थामानमुद्दामतमाभिमानः । दुर्योधनोऽन्यानपि योधमुख्या नाराधयन्भूरिधनमदानैः ॥४१॥ आवर्द्धिभूमण्डल नातुमिच्छुरेकातपत्रं विषयेषु लुब्धः । विमूढबुद्धिर्नरदेवदेव ! मदग्धवान्नः कपटन पापः ॥४२॥ कलकम् ॥१ For Private and Personal Use Only ( १५ )
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy