SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४५) विस्मयाकृष्टहृदया बहमन्यत रोहिणीम् ॥ १३३ ।। तारापीडं तपस्यन्तं सावरोधं समन्त्रिणम् । प्रत्यहं चार्चयच्चन्द्रः पुण्डरीकपुरःसरः ॥ १३४॥ कदाचिदुज्जयिन्यां च कदाचिच्चान्तिके पितुः । कदाचिच्चन्द्रलोके च कदाचिच्च त्रिविष्टपे ॥ १३५ । कदाचिद्धेमकूटे च कादम्बर्या स कौतुकी। सह दारेण सह सख्या च व्यहार्षीद्विधुरन्वहम् ।।१३६॥ इत्थं पूर्णमनोरथः स वयसा निर्मुक्तशाप:शशी पित्रोः प्रेमपुरःसरं विरचयन्नभ्यर्चनामन्वहम् । कादम्बर्यनुकूलकामललितस्वेच्छोपभोगक्रमो दीव्यन्मेव दिवि क्षितावपि दधावानन्दकोटि पराम् ॥१३७॥ इति श्रीमन्मण्डनमन्त्रीन्द्रविरचिते मण्डनकादम्बरीदर्पणे चतुर्थः परिच्छेदः । समाप्तोऽयंमण्डनकादम्बरीदर्पणः। कादम्बरीकथासूक्तिमञ्जरीमण्डनोदिता। कर्णावतंसपदवीं कवीनामवगाहताम् ॥ ॥१॥ लिखितं विनायकदासकायस्थेन । संवत. १५०४ वर्षे कार्तिक शुक्ल अष्टमीमङ्गलदिने। For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy