________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(९) कर्णानुकूलशकुनिकलकोलाहलाकुलम् । कौरवाणामिव स्थानं सञ्चरद्धार्तराष्ट्रकम् ॥ १० ॥ स्वच्छां वरपरिष्कारपयोधरभरश्रियाम् । आतन्वदाशासु दृशामादर्शश्रियमद्भुताम् ॥ १०१ ।। तमालतालहिन्तालकृतमालाभिद्रुमैः । विविधैर्बहुभिः पूर्णवेलावनिविराजितम् ।। १०२ ॥ प्रत्युद्वजदिवाम्भोजबन्धुभिः वीचिमारुतैः । सर्वेन्द्रियानन्दकरं स ननन्दाभिवीक्ष्य तत् ॥ १०३ ॥ ततोऽवतीर्य तुरगाद्विपर्याणं विधाय तम् । भूमौ विलुठितं कृत्वा व्यगाहयदमुं जलम् ॥ १०४॥ परितः परिमृश्याङ्गं पाणिभ्यामात्मनो विभुः । अश्वमारचितस्नानमपाययत पुष्करम् ॥ १०५॥ तत उत्तीर्य सलिलान्मृणालानि विखण्डय च । तमालच्छायमाश्रित्य विशश्राम विभुः क्षणम् ॥ १०६ ॥ अथाकर्णितमश्वेन शश्वदुत्कर्णशालिना । स कण्ठतन्त्रीस्वरयोरशृणौदैक्यमद्भुतम् ॥ १०७ ॥ तदुद्भवं ततो ज्ञातुं व्रजन्नारुह्य वाहनम् । ददर्शास्योत्तरे तीरे शूलिनः शून्यमालयम् ॥ १०८ ॥ बद्ध्वा क्वापि बहिर्वाहं बद्धविस्मयमानसः । प्रविश्य दृष्ट्वा प्राणसीत्तत्र शम्भु चतुर्मुखम् ॥ १०९ ॥ देवस्य दक्षिणे भागे ददृशे कापि तस्थुषी । गायन्ती कौमुदी गौरा तरुण्यपि तपस्विनी ॥ ११ ॥ शवगर्भादिवोद्भूता चन्द्रबिम्बादिवोदिता । श्वेतद्वीपादिवानीता श्वेतिम्नामिव देवता ॥ १११ ॥ सर्वानवद्यहृयाङ्गी तरुणी च तपस्विनीम् । विसिमिये विलोक्याथ चिन्तामन्तरघत्त च ॥११२।।
For Private and Personal Use Only