SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .२० श्रीअलङ्कारमण्डनम्. विरहजो यथाआसीत्रियामा त्रियुगा वियुक्तयोः स्त्रीपुंसयोर्मन्मथबाणभिन्नयोः। प्रेम्णा दिवा कोपपदाधिरूढयोरथाङ्गनाम्नोरिव वीतनिद्रयोः ॥४॥ एकजो यथासम्भोगसम्भारमसौ विधाय प्रतीक्ष्यमाणा दयितस्य मार्गम् । दिनावसानोत्सुकचित्तवृत्तिर्बाला किल व्याकुलतां प्रपेदे ॥ ५ ॥ शापजो यथापरस्परं स्नेहरसाकुलत्वात्कोकाविवोत्कण्ठितचित्तवृत्ती । वने मुनेः शापभयावलेपान्माद्री च पाण्डुर्विवशावभूताम् ॥६॥ देशान्तरसमुद्भवो यथाकान्तोऽन्यदेशे तरुणं वयश्चा परस्परं प्रेम हृदि प्रभूतम् । कालो वसन्तो मदनः सगर्वः प्राणप्रयाणं भविता तरुण्याः ॥७॥ अथ हास्यादीनां क्रमादुदाहरणनि । हास्यो यथाधूर्तेन केनापि विनीतवस्त्रा पण्याङ्गना रोदिति राजमार्गे । नमा निचोलं दधती करेण पृष्ठे विलम्बिप्रविलोलवेणी ॥ ८ ॥ करुणो यथाक्वासि जानकि ! कुरङ्गलोचने स्वप्नदर्शनमपि प्रयच्छ मे। इत्युदीर्णवचसाश्रुवर्षिणा राघवस्य हृदयं व्यदीर्यत ॥ ९ ॥ रौद्रो यथारक्तोत्पलाताम्रविशालनेत्रत्रिशूलधाराप्रविदारितारिः।। नृसिंहवत्प्रस्फुरताधरौष्टो बटुः प्रतिज्ञापटुवाक् सुराणाम् ॥१०॥ वीरो यथा आनन्दितः सपदि सङ्गररङ्गभूमौ । बाहुद्वयस्फुरणभिन्नसुवारबाणः । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy