SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यप्रथावली. (११ तद्योग्यसमुदायेन भावगर्भसुबुद्धिभिः ॥ २२ ॥ बिभर्ति मुरजं काचित्कट्यां वादनहेलया। करास्फालनलोलाङ्गकम्पितोरुपयोधरा ॥ २३ ॥ कया चिद्गीयते गेयं गम्भीरस्वरया तदा । वीणां कुचतटे न्यस्य त्वेकतन्त्री सुभावया ॥२४॥ लघुद्रुतप्लुतोद्भेदं तालं गृह्णाति गायिका। मन्द्रतारसुगायन्ती वादयन्ती यथोचितम् ॥ २५ ॥ कराभ्यां वंशमादाय गुञ्जभ्रमरनादवत् । पुरयन्ती विभात्येषा सुस्वरं रामणीयकम् ॥ २६ ॥ कांस्यं वाद्यविशेषं हि कराभ्यां वाद्यतेऽज्यया। कामिन्या विलसन्नेत्रवक्रालोकनभावया ॥ २७ ॥ चतुर्विधेन वाधेन भावगर्भेण नृत्यति । नर्तकी चारुनेपथ्या नर्तनालोलसुस्तनी ॥ २८ ॥ नृत्यन्ती हस्तकेनैव दण्डकेन च शोभिना । लासिका राजते सैषा खञ्जरीटमचारिणी ॥ २९ ॥ गेयानुसारि वाद्यं वै नृत्यं वाद्यानुसारि च । कृतं ताभिः सुवेषाभिस्तेन मूतों रसोऽभवत् ॥ ३०॥ आसां गेयेन वाद्येन नृत्येनापि सुतोषितः । ददाति बहलं वित्तं ताभ्यो वै न तु सङ्गमम् ॥ ३१ ॥ चलदृष्टिं स्फुरवाई रतिकामामशङ्किताम् ।। व्यावलाद्गमनां नारी परकीयां जहाति च ॥ ३२॥ स्वपल्यामनरक्तेन चारुमन्मथमूर्त्तिना । मण्डनेन स्वकीया सा रतिभावैर्विलोकिता ॥३३॥ लावर्ण्य वर्ण्यते तस्या मया सर्वाङ्गजं महत् । कामिन्या गुणशालिन्याः पृथक्त्वेन यथाक्रमम् ॥ ३४ ॥ राजते कबरी तस्याः षट्पदामलरुग्मती । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy