SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८ ) श्रीचम्पूमण्डनम्. यावत्तिष्ठति भूपतिः स वरमाख्यातुं समभ्यागतो दूतः श्रीहरिणा समुद्रविजयक्ष्मापेण संप्रेषितः॥१॥ अपि चवर इह मथुराया वाह्यदेशं प्रपन्नो वचनमिति च तस्याकर्ण्य दूतस्य वेगात् । निजगणपरिवृत्तः प्रोन्नदद्वर्यतूर्यः प्रतिगमनमकार्षीदुग्रसेनः ससैन्यः ॥ २॥ अपि चनेमि समुद्रविजयं कृष्णं चालोक्य भूपतिः । अवातरद्रथासैस्तु समालिङ्गि यथाक्रमम् ॥३॥ अपि च तस्मिंस्ततस्ते मिलिता विरेजुर्वन्धूपमाःस्नेहलदृग्विलासाः। धर्मार्थकामा इव मोक्षयुक्ताःकालेन केनापि वियुक्तयुक्ताः॥४। अपि चवरं पुरस्कृत्य ततो वरेण्यं त्रयः पुरं ते विविशुनरंन्द्राः । हिमाद्रिमर्वजनपर्वतानां शोभांदधाना:पुर इन्दुभाजाम्॥५॥ हयरथगजपत्तिस्फारनिर्घोषभृद्भया __ मुभयबलभराभ्यां मीलिताभ्यां तु भेजे । सुहृदुपगमाभ्यां प्राच्यवाच्यम्बुधीनां _ छविरविरलभङ्गप्रोच्छलनिस्वनानाम् ॥ ६॥ ततश्च कनकगिरिशिखरगरिमधराः काञ्चनोपकार्याः । पर्याकुला:उद्यकिरणरत्नगणतोरणध्वजराजिभिः॥७॥ ददावुग्रसेननृपतिर्वरनिवेशाय वराय सकलमपि सैन्यमन्यघदूनां यथायोग्यभोग्येषु स्थानेषु न्यवेशयत् । श्रीसारस्वतमण्डनस्य विदुषां सन्तोषदस्यानुजे चातुर्योचितकान्यमण्डनधृतभ्रातृत्वसंराजिते। For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy