________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
विद्यमाने सर्पो नष्टः । मया चाग्रे आस्फालितेन सता हस्तेन द्वारमुद्घाटितम् । निर्गतश्चाहम् । मया चिन्तितम् । 'चौरसुरङ्गेयं घटते, परं चौरो मृतः'। पुनर गच्छता स एव सों मया कुण्डलं कृत्वा निविष्टो दृष्टः । मन्त्रेण वशीकृत्य मणि गृहीत्वा ततोऽहं तव स्नेहात पुरं प्राप्तः । पटई दीयमानं दृष्ट्वा स्पृष्ट्वा च प्राप्तोऽस्मि । सर्पमणिना त्वं सजिताऽसि" । इति वार्ता कृत्वा तेनाहूतः सपरिजनो राजा तत्र तां सजां दृष्ट्वा हृष्टः। उपविष्ट: सन् समाचष्ट-भोः ! कि ते नाम ?' । इत्युक्त तेनोक्तम्-'सिद्ध इति मे नाम' । ततः सिद्धेनोक्तम्-'प्रियां गृहीत्वा अथ स्वस्थानं यामि' । राजा शृणोत्यपि न, अन्याश्च वार्ताश्चक्रे । अपृच्छच्च-'तवेयं किं स्यात् ? । तेनोक्तम्'ममेयं प्रिया वियुक्ताऽधुना मिलिता, त्वं सत्यवाग असि, मां विसर्ज' । राज्ञोक्तम्-"तर्हि मे कार्य कृत्वा वज । शृणु, नित्यं मे शिरो दुःखयति । वैद्येनैकेन औषधं प्रोक्तमस्ति-'यः कश्चिन्चरस्तव लक्षणैः सदृग् भवति स यदि दह्यते, तद्भस्म च भाले न्यस्पते तदा शिरोऽतिर्याति" । इति श्रुत्वा सिद्धेन चिन्तितम्- 'अहो! क्षुद्रादेशः, अयं मां हन्तुमिच्छति । परं द्विधापि मृत्युरस्ति, इत्यनुष्ठितमिदं वरम्' इति चिन्तयन् सोऽवादीत'करिष्यामि-'ते कार्यम्' । राजा स्वगृहं ययौ । तौ च यामिकै रक्षितौ पृथक् पृथक् स्थापितौ ।
गद्यबद्धद्वितीयदिने पाश्चात्ययामे सिद्धेन काष्ठानि प्रहितानि । राजनरैलोकैश्च युक्तो विहिताऽन्तयोग्यवेषस्तत्र
| श्री मलयययौ । तेन स्वयमेव योग्यभूमौ चिता स्थापिता । मलवसन्दरी च तज्ज्ञात्वा महादःखं प्रामा । तदा पुरलोका
सुन्दरीस्तद् पुरतं विनश्यद् दृष्ट्वा कृपया राजानं विज्ञपयामासुः-'प्रभो ! किमर्थ परोपकारी नरो मुधा हन्यते ?' । LY कथा ॥
A
For Private And Personal Use Only