SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णिचेतिचत्वार्युपांगानि अत्रोपपुराणानामपिपुराणेधंतर्भावः वैशेषिकशास्त्रस्यन्याये वेदांतशा स्त्रस्यमीमांसायां महाभारतरामायणयोःसांरव्य पातंजलयाशपतवैष्णवादीनांचधर्मशास्त्रेषुति मिलित्वाचतुर्दशविद्याः तथाचोक्तम् पुराणन्यायमीमांसाधर्मशास्त्रांगमिश्रिताः वेदाःस्थानानिधि द्यानांधर्मस्यचचतुर्दशति एताएवचतुर्भिरुपवेदैःसहिताअष्टादशविद्याभवंति आयुर्वेदोधन र्वेदोगांधर्ववेदोःर्थशास्त्रंचंतिचत्वारउपवेदाः ताएताअशदशविद्यास्वयीसारव्यमित्यनेनोपन्य स्ताः अन्यथान्यूनताप्रसंगात सर्वेषांचास्तिकानामेतावंत्येवशास्त्रप्रस्थानानिअन्येषामप्येकदेने शिनामेवांतर्भावात् ननुनास्तिकानामपिप्रस्थानांतराणिसंतितेषामेतेषनंतर्भावात् पृथग्ग गयितुमुचितानि तथाहि शून्यवाद कंप्रस्थानमाध्यमिकानाम् क्षणिकविज्ञानमात्रंबादेना परंयोगाचाराणाम् ज्ञानाकारानुमेयक्षणिक बाह्यार्थवादेनापरंसोत्रांतिकानाम् प्रत्यक्षस्वल क्षणक्षणिकवाद्यार्थवादेनापरंवैभाषिकानाम् एवंसौगतानांप्रस्थानचतुष्टयं तथादेहात्मवादे For Private and Personal Use Only
SR No.020467
Book TitleMahimna Stotra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages101
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy