SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ लोभस्य शौर्यमुदभूद् नहि तस्करस्य ॥ १० ॥ एकाशनव्रतमहो ! सततं वितन्वन् भुङ्क्ते स्म भोजनमसौ समयोपलब्धम् । स्वादिष्ठवस्तुनि मनागपि निर्मिमाणो गाय॑ कदाऽपि न पुनः परिदृश्यते स्म ॥११॥ नव्यं च वस्त्रमसको न कदाऽपि दधे ग्रन्थान् पुनः समुचितान् प्रशमानुकूलान् । एकोऽहमस्मि मम कोऽपि न नास्मि चाहं कस्याप्यदीनमनसेति सदापि दध्यौ ॥ १२ ॥ निष्टङ्कनेऽसति सति खकभारती न । प्रायः समादित जिनेन्द्रवचोऽनुरक्तः । संशीतिगोचरपदे तु महानुभावः संशीतिशब्दमपि सार्धमनूच्चचार ॥ १३ ॥ माधूर्यपूरितमबाधितमप्यतुच्छं संप्रोचुषोऽत्रभवतः श्रमणेश्वरस्य । क स्याद् मृषावचनदूषणसंप्रवेशः संभावना त्वददितग्रहणे कुतस्त्या ? ॥ १४ ॥ भिक्षार्थमार्हतमुखाम्बुजदर्शनार्थ नीहारकर्मकृतयेऽप्यथवा प्रयातः। मेधाविनः शमसुधारसमेदुरस्य क्वापि स्त्रियां न नयनं निपपात तस्य ॥१५॥ पञ्च व्रतान्यपि महान्यभिरक्षतः सत्
SR No.020466
Book TitleMahendraswargaroha
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherGujarati Shravako
Publication Year
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy