SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ इतः पुनर्माण्डलंपत्तनात्त न्मातुःस्वसुनन्दन आजगाम । गीर्वाणवाणीनिपुणीबुभूषुः श्रीकाशिपुर्या नरसिंहनामा ॥ ७० ॥ सदा नृसिंहस्य सहायभावं व्यधाद् महाबन्धुरसावधीतौ । परोपकारकपरोत्तमानां वाच्यं किमात्मीयलघिष्ठबन्धौ ? ॥ ७१ ॥ अथैकदाऽध्यातवति स्ववस्तुः पत्रे ज्वराद्यामयबोधिवणे । श्रीधर्मसूरीन्द्रपदं प्रणम्य ग्रामे खकीये गतवान् नृसिंहः ॥ ७२ ॥ मासत्रयाभ्यन्तर एव तस्य पितुश्च मातुश्च गतौ परत्र । हदारणं शोकमनल्पमायन् स्मरन् भवाम्भोनिधिभीमतां च ॥ ७३ ॥ आगादधीरः परिसोढुमेतद् दुःखं महिष्ठं सहसा नृसिंहः । काश्यां पुनस्तस्य शमाऽर्पणायाऽऽददे मफालाल इमां च वाचम् ॥ ७४ ॥ भ्रातः ! सदा सन्निहितोऽस्ति मृत्युः संसारवासे वसतां जनानाम् । .
SR No.020466
Book TitleMahendraswargaroha
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherGujarati Shravako
Publication Year
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy