SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ( ९ ) वृत्तं तदास्यं मसृणं निसर्गतः शोचिःसमूहं प्रथयत् समन्ततः । दृष्ट्वा निशारत्नसहोदरं न कः स्वाऽङ्के न्यधित्सद् रमणाय तं मुदः ? ॥ ४६ ॥ जातेऽथ वर्षदशके कुमरस्य तस्यायुः पूरणे दिवमगाज्जनकस्ततोऽम्बा | की विधेर्विलसितं जगदङ्गिवर्गे क्रीडां यथेच्छमपनीतदयः करोति ? ॥ ४७ ॥ गत्वा ततो मातुलगेहरूपे तस्थौ स वर्षत्रितयं यथेष्टम् । ततः पुनर्माण्डलपत्तनेऽस्थाद् मातुःस्वसुः सद्मनि सप्रमोदम् ॥ ४८ ॥ पितुःस्वसुवाऽपि गृहेऽथ तत्र तिष्ठन् निराबाधमसावपाठीत् । को नाम रत्नं शुभवृद्धिहेतुं गृहे स्वकीये परिरक्षयेन ? ॥ ४९ ॥ अध्येतुमिच्छुस्तत आङ्ग्लभाषां जगाम धीमान् सवयस्सनाथः । साऽऽमोदचेताः सुरते पुरेऽसौ धीरा विधेये न किलाssसन्ति ॥ ५० ॥ ततः पुनः संस्कृतभारती स महामतिः संपरिचेतुमिच्छुः । २
SR No.020466
Book TitleMahendraswargaroha
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherGujarati Shravako
Publication Year
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy