SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वदर्शनसंग्रहः-(माधवाचार्यकृतः) । पृ. ९८ एवं च कर्तृव्यावृत्तेस्तदुपहितसमस्तकारकव्यावृत्तावकारणककार्योत्पादप्रसङ्ग इति स्थूलः प्रमादः । तथा निरटङ्कि शङ्करकिङ्करेण-" अनुकुलेन तर्केण सनाथे सति साधने । साध्यव्यापकताभङ्गात्पक्षे नोपाधिसंभवः” ॥ इति । लक्षणावलीटीका न्यायमुक्तावली-( शेषशार्ङ्गधरकृता) पृ. ६ न च केवलान्वयित्वेन सत्प्रतिपक्षत्वासंभवः । केवलान्वयित्वस्यैवात्रासंभवात् । दश श्लोकीविडम्बने तदनिरुक्तेरुक्तत्वाच । पृ. २३ वादीन्द्रास्तु त्रसरेणुः सावयवावयवो महत्त्वे सति चाक्षुपत्वात् पटवदित्याहुः । पृ. ४२ वादीन्द्रास्त्वेवमाहुः-कालार्थत्वं तु अनाशङ्कनीयमेव, गुणत्वेनैवैषामभ्युपगमातु परत्वापरत्ववत् । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy