SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृ. २२१ १. २३५ १. २४३ 2. २८४ पृ. २८९ पृ. ३०४ वादीन्द्रस्तु बाधितत्वात्यन्ताभावोऽबाधितत्वमित्याह । एतेनास्य वन्हिविशेषस्य पूर्व प्रतीतत्वेऽपि एतत्पर्वतनिष्ठतया पूर्वमप्रतीतिरिति वद न्वादीन्द्रोऽपि विद्रावितः । पक्षधर्मताखण्डनेन महाविद्याजीवनमपि खण्डितं वेदितव्यम् । केवलान्वयिनि व्यापके प्रवर्तमानो हेतु: पक्षे व्यापकप्रतीत्यपर्यवसानबलादन्वयव्यतिरेकिसाध्यविशेषं वाद्यभिमतं साधयन्हि महाविद्येत्युच्यते । तथा च व्यापकप्रतीत्यपर्यवसानानिरुक्तौ तासामप्यनिरुक्ते: दग्धसारं चेदं वादीन्द्रदावानलेन महाविद्याविपिनमिति ना स्माभिस्तद्भस्मीभावाय संरभ्यते । महाविद्यानुमानमप्याह-अयं घट इति । तथा निरवयवत्वं स्वस्वेतरवृत्तित्वानधिकरणमूर्तनिष्ठत्वरहितनिष्ठधर्माधिकरणत्वं मे यत्वात् इत्यादि महाविद्याभिरेवार्थत: सत्प्रतिपक्षता केन वार्यते । ....... एवं हि महाविद्याकोविदाः प्राहुः श्रमादुपरमेऽपि न दोष इति । ...... तदित्यं स्वपरपक्षाणामेषां पारिप्लवावहा । आरादेव परित्याज्या महाविद्याभिसारिका ॥ एवं प्रत्यक्षं जातौ प्रत्याख्याय कुलार्कपण्डितोन्नीतमनुमानमुद्भावयति दूषयितुं तीति। वेदान्तकल्पतरु:-( अमलानन्दयतिकृतः ) एवं सर्वा महाविद्यास्तच्छाया वान्ये प्रयोगाः खण्डनीया इति । शास्त्रदपेण:-(अमलानन्दयतिकृतः) महाविद्याश्चैतद्विषया वेदान्त कल्पतरौ निर्भसिताः । तर्कसंग्रहः-( आनन्दज्ञानविरचितः ) __ आत्मत्वं स्पर्शवदवृत्तिज्ञानवदत्तिजात्यन्यत् जातित्वादिति आभाससमानता इति चेत् । ___ तर्हि सर्वास्वेव महाविद्यासु एवमाभाससमानतासंभवादुच्छिन्नसंकथास्ताः स्युः । न्यायपरिशुद्धिः-( वेङ्कटनाथवेदान्ताचार्यकृता) अत एव महाविद्यादिरूपकेवलान्वयिनामप्यनवकाशः । अव्याहतसाध्यविपर्ययत्वात् । ___ अन्यथा तेषां सर्वसाधकत्वसामर्थ्याभ्युपगभङ्गप्रसङ्गात् ।। अत एव हि दृप्तैर्महा विद्यादिरीतीनां प्रयोगोऽभ्युपगम्यत इति । __तत्र यद्यप्यस्मिन्नुदाहरणे लक्षणमसंभवि तथापि महाविद्यादिप्रस्थानेषु केषाञ्चिद्धे___ तूनां साध्यतदभावयोः समानाकारतया संभवं पश्यामः । प्रमाणान्तरबलात्त सिद्धयत: साध्यविशेषस्य विपर्यये बाधकमप्यस्तु, न पुनः महा विद्यादिहेतुभिरप्रयोजकै: सिद्धयतः । तस्मादव्याप्तभेद एवायमप्रयोजकः । तत्स्वभावानतिलङ्घनाच श्रीमहाविद्या-मान मनोहर-प्रमाणमञ्जर्यादिपठितवक्रानुमानस्यापि तथात्वम् । पृ. १३७ पृ. २२ पृ. १२५ पृ. १९९ पृ. २७२ पृ. २७५ पृ, २७८ For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy