SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका गमाभावादनुरूपत्वापगम इति । ' इतरोऽपि ' भूतचैतन्यकार्यकारण भावोऽपि चैतन्येऽपि सत्वमस्त्येवानुवृत्तिमत् रूपवत्त्वादिव्या वृत्तिश्चेति 1 अ० सव्वेसि सामन्नं जं सत्तं ताण नियम हे उत्ति 1 घडus रमादीणं मुत्ततादि च्व लोगम्मि ||६|| नियमहेतुः - नियामक चैतन्यभूतादेः कार्यकारणभावस्यति । ढवीतत्ताणुगम घडमादीणमिह नियमणे हेऊ 1 इय अणुवागमे चेयरसापसिद्धी 3 ||७|| कारणानुरूपमेव कार्यमित्यनुरूपवियमान 1 पू० - पानापानिमित्तं सिय तं (आर) मो तस्स मुत्तभावाओं । तबुड़ढी स्वया विवज्जयाओ य मरणंनि ॥ ७१ ॥ तस्य - प्राणापानस्य सूत्तेभावात्-उष्णस्पर्शादिमत्वेन मूर्खत्वात् । तद्धौ श्वासवृद्ध क्षयाचैतन्याने:, न चैतदुपादानकारणत्वां न विन्नाशयति लस्य | मरणसमये चातिवृद्धे: । वादिमते तु स्यादभावः तस्य चैतन्य विनाशकालपूर्व कालत्वादिति । अथ यदुक्तं- ' सिद्धत्ति नत्थि जीवो सम्हा परलोगगामी 'ति । तत्र पारिशेष्यात् साधिते शङ्काशेषमपा कर्तुमाहुः वस्मिन् म य पुढवादिसहावो कज्जं वा सति अभावतो संति । अच्तावली कह मामदुगापसंयमि ||२|| पृथिव्यादिस्वभावता न तत्त्वादीनामिय पटादीनां कार्यता न वृक्षादीनां फलादीनामि । अत्यन्तानुपलब्धिः सर्वथा नाशो निरन्त्रयनाश इति यावत 1 सत्यपि ' नासतो विद्यते भावो नाभावो For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy