SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका तम्हा मजंगेहिं जायइ मज्जं तओ य जीवस्म । मदसत्तीपरिणामो दहिसंजोगे व्च निद्दादि ।।४१।। एवं न भूयधम्मो ण य कज्ज चेयणत्ति सिद्धमिदं । जस्सेयं सो आया पसाहगं चेत्थ माणमिदं ।।५०।। जीवंतदेवदत्तम्सरीरमिचाइ चेयणासुन्नं । भूतफलत्ता घड इव न य तंमि तयं अणमिवत्तं ॥५१॥ जीवद्देवदत्तशरीरं श्रासादिमत्त्वात चेतनावत्त्वाद्वा, व्यतिरेके घटाद्या भूतफला ह्येते, न च तेषु तत् भूतानां काठिन्याद्यनुगमो न श्वासचेतनादेः । व्यञ्जकत्वप्रतिज्ञानाचतुष्टयं च भूतानां यतः , तन्नानभिव्यक्तततापि तस्य विशिष्टपरिणामाभावम्य भावत्वापत्तिः, आवारकत्वे कुड्यादिवत् स्याद् परिणामभेदाभेदाभ्युपगमानहत्वात कालम्य चानङ्गीकारान्न परिणामाङ्गीकृतियुक्ता तव प्रसिद्धया त्वात्मापि तथा । तत्त्वतस्तु संस्थानादिः पूर्वोक्त एव वादोऽवतारणीयः । विशेषस्त्वेप यन पूर्वमभून यः स केनापोहितः इति । पच्छावि अणुवलंभा (पू०) देहावस्थाए अह उ उवलंभो । आ०-तेहितो सोऽसिद्धो (पू०) कह (आ०) भणियमिणं पबंधेणं ॥५२।। अनुत्पन्नवादिनः प्रत्याहु: (पू.) कायागारादिविसिट्ठपरिणतीविरहतो ण तं ( आ०) तन्नो । णायविरहाउऽमाणं (पू०) किमेत्थ माणेण तयभावो ॥५३॥ न्यायश्चात्र प्रमाणप्रतिपादिका युक्तिः । चेतनाभावः प्रत्यक्षः , न च प्रत्यक्षेऽन्यप्रमाणान्वेषणेति तदभाव इत्युक्तम् । सो सज्झो न उ सिद्धो भणियमिणं तह उवरिमो वोच्छं । पू०-पडिभणियं (आ.) जं भणियं पवक्खमाणे भणिस्सामो ॥२४ For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy