SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका आत्मनोऽभिमतं तैः प्रकृतिसम्बन्धात् , स्वरूपतस्तु अकर्ता निर्गुणो भोक्ता। तथा-" अन्यस्त्वकर्ता चिगुणस्तु भोक्ते' त्यादिवचनात् कृत्यादिशून्य एव स । तथा च कर्तृत्वादिरूपेणात्मनोऽपि प्रकृत्तिविहितत्वमेवेति न विमोऽत्र कश्चित् । आत्मत्वेनाऽजन्यत्वेऽपि कतत्वादिरूपेण जन्यत्वे सुतरां वैशिष्टयरूपेण जन्यत्वाङ्गीकारात् । के चवंवादिनः ? इति चेत् , साल्याः । ते च ' अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो टेको जुषमाणोनुशेते जहात्येनां भुक्तभोगामजोऽन्यः' ।। इति वेताश्वतरीयं, तथा * यस्मिन् पञ्च पञ्च जना आकाशश्च प्रतिष्ठित ' इति बृहदारण्यकीयं, तथैव “ सोहमस्मीत्यने व्याहरत्ततोऽहं नामाऽभव'दिसादि बृहदारण्यकीयमेवेत्याद्यालम्ब्य श्रुतिवचःकदम्बकं बुक्ति च चेतनादचेतनोत्पत्तिन अवति कारणानुरूपत्वात् कार्यस्येत्यादिकाम् आचनतेऽन्यथाविधाम। __ तथा हि-सत्त्वरजस्तमसा साम्यावस्था प्रकृतिः, प्रकृतेर्महान् , महतोऽहङ्कारोऽहङ्कारात् पञ्च तन्माचाण्युभयमिन्द्रियं तन्मात्रेम्यः स्थूलभूतानि पुरुष इति पञ्चविंशविर्गणः ' (सांख्यः १-६१ ) स्थूलात् पञ्च तन्मात्रस्य (६२) बाह्याभ्यन्तराभ्यां तैवाहङ्कारस्य (६३) तेनान्तःकरणस्य (६४) ततः प्रकृतेः (६५) तथा महदाख्यमाचं कार्य वन्मनः (७५) चरमोऽहङ्कारः (७२) सत्कार्यत्वमुत्तरेषाम् (७३) तथैव ईश्वरासिद्धेः (९२) मुकबद्धयोरन्तराभावान्न ववसिद्धिः (९३) उभयथाप्यसत्करत्वम् (९४) एवमेव चोदिवम्-अकार्यत्वेऽपि तद्योगः पारवश्यात् (३-५५) स हि सर्वबिम् सर्वकर्ता (-६) ईदसेश्वरसिद्धिस्सिद्धा (५७) प्रधानसृष्टिः परार्थं स्वतोऽप्यभोक्तृत्वादुष्ट्रकुङ्कम For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy