________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
लोकविंशिका
क्षत्रिय वैश्य शूद्रं च निरवर्तयत् ।।२७॥ द्विधा कृत्वाऽऽत्मना दहमर्धन पुरुषोऽभवत् । अर्धन नारी तस्यां च विराजमसृजत्प्रभुः ॥२८॥ तपस्तप्त्वाऽसृजद्यं तु स स्वयं पुरुषो विराट् । तन्मां वित्ताऽस्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥२९॥ अहं प्रजाः सिसक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । पतीन् प्रजानामसृजं महर्षीनादितो दश ||३०|| मरीचिमध्यङ्गिरसौ पुलस्त्यं पुलह ऋतुम् । प्रचेतसं वशिष्ठं च भृगु नारदमेव च ॥३१।। एते मनूंस्तु सप्ताऽन्या-नसृजन् भूरितेजसः । देवान् देवनिकायाँश्च महर्षी श्वामितौजसः ॥३२॥ यक्षरक्षःपिशाचाँश्च गन्धर्वाप्सरसोऽसुरान् । नागान् सर्पान् सुपर्णाश्च पितृणां च पृथग्गुणान् ।।३३।। विद्युतो शनिमेधाँश्च रोहितेन्द्रधनूंषि च । उल्कानि
र्धातकेतूंश्च ज्योतिष्युच्चावचानि च ॥३४॥ किन्नरान् वानरान् मत्स्यान विविधांश्च विहङ्गमान् । पशून् मृगान् मनुष्याँश्च व्यालाँश्चोभयतोदतः ॥३५॥ कृमिकीटपतङ्गाँश्च यूकामक्षिकमत्कुणम् । सर्व च दंशमशकं स्थावरं च पृथग्विधं ॥३६॥ एवमेतैरिदं सर्वं, मन्नियोगान्महात्मभिः। यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ॥३७॥ येषां तु यादृशं कर्म, भूतानामिह कीर्तितम्। तत्तथा वोऽभिधास्यामि क्रमयोग घ जन्मनि ॥३८॥ पशवश्व मृगाश्चैव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः॥३९।। अण्डजाः पक्षिणः सर्पा नका मत्स्याश्च कच्छपाः। यानि चैवंप्रकाराणि स्थलजान्यौदकानि च ॥४०॥ स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । उष्मणश्चोपजायन्ते यच्चान्यत् किश्चिदीदृशम् ।।४१।। उद्भिजाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः। औषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥४२॥ अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः
For Private And Personal Use Only