SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका च उच्चावचानि भूतानि च सृष्ट्वाऽऽशयानुरूपैर्धर्मज्ञानवैराग्यश्वर्यैः संयोजयतीति । जगन्तव्यानरोधेन । उभयेऽप्येते समवलम्बयन्ति श्रुतीर्विविधार्थावतारपट्वीभिर्वाग्भिः खमन्तव्यानुरोधेन । यथा ॐ ईशावास्यमिदं सर्व यत् किञ्च जगत्यां जगत् । तथा यथोर्णनाभिः सृजते गृढते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाक्षरात् सम्भवतीह विश्वं (१-१-७ )। तदेतत् सत्यं यथा सुदीप्तात् पावकाद् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः तथा अक्षराद् विविधाः सौम्यभवाः प्रजायन्ते तत्र चैवापि यन्ति (२-१-१) तदात्मानं स्वयमकुरुत । तस्मात् सुकृतमुच्यते इति । तैसिरीये ७ । सर्वाणि ह का इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यान्ति आकाशो वेभ्यो ज्यायानाकाशः परायणम् । (छान्दोग्ये० १-१-९) सर्व खल्विदं ब्रह्म तजलानिति शान्तमुपासीत (३-१४)। स यथोर्णनाभिस्तन्तुनोच्चरेद् यथानेः क्षुद्रा विस्फुलिका व्युच्चरन्ति एवमेवास्मदात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति प्राप्मा वै सत्यं तेषामेष सत्यं ( २-१-२०) द्वे वा ब्रह्मणो रूपे मूतं चैवाऽभूतं च मयं चाऽमृतं च स्थितं च यच्च सच्च त्यच्च (२-३-१) ब्रह्म तं परावाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद क्षत्रं तं परावाद्योऽन्यत्राऽऽत्मनः क्षत्र वेद । लोकास्तं परादुर्योऽन्यत्राऽऽस्मनो लोकान्वेद देवास्तं परादुर्योऽन्यत्राऽऽत्मनो देवान्वेद भूतानि तं परादुर्योऽन्यत्राऽऽस्मनो भूतानि वेद सर्व तं परावाद्योऽन्यत्राऽऽत्मनः सर्व वेदेदं ब्रह्मेदं क्षत्रमिमे For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy