________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१८३
जं रागादिविजुत्तो साउ सरागस्स दीसई सो वि । रागादि जुत्तोत्ति मती णसेसकत्ता तदन्नो व्व ||१५|| पू० जमकिन्त्तिमो ण अन्नो तेण ण कत्तत्ति ( आ ) तुल्ल एवेह | रागादिदोसभावे णेयंपि विसेसणं जुत्तं ||१६|| दृष्टान्तेन समर्थयन्ते -
हि तुमि दियते वेदज्झयणगुणसंपत्ताणं । केसाणपबहुत्तं दामि विशेषणं होई ।। १७ ।। रागादिदोसवसगो बंधइ कम्मं किलिट्ठमच्चंतं । तप्पच्चयं तयं पुण वेयंतो सेसतुलो उ || १८|| तत्प्रत्ययंरागादिदोषप्रत्ययमित्यर्थः । तकत् - क्लिष्टं कर्मेत्यर्थः । ' सेसतुल 'ति संसारिजीवतुल्यः, क्लिष्टकर्मवेदनादेतस्यैव संसारित्वनिबन्धनत्वात् ।
पू० अह णो बंध (आ० ) एवं ण संति रागादत्ति से पत्तं । संतेसु विय अबंधे किं बंधो होति सेसाणं ||१९|| ' से 'ति तस्य जगद्विधातुः सन्ति रागादयो नेति प्राप्तम्, तत्कार्यस्य बन्धस्याविधानाद्, अर्थक्रियाकरणे एव वस्तुनोऽभ्युपगम्यते सत्ता, यतः वीतरागत्वे च वैषम्यमनुपपन्नमेवेत्युक्त पूर्वमेव । रागादिषु सत्सु च तस्य कर्मान्धे शेषाणां कथं बन्ध ? इति ।
पू० एसो चेव सहावो संतेसु वि तस्स जेण णो बंधो । होयसिं ण य इह पज्जणुओगो सहावस्स ||२०|| (आ०) जलसंजोयनिमित्तं वत् परुसत्तमत्थि णो पत्ते । सन्भावे अविसिद्धेवि जुज्जती तेसिं जं भणियं ||२१|| वस्त्रपत्रयोर्जलसंयोगसद्भावस्याविशिष्टत्वे वैचित्र्यं स्वभावोद्भवं युज्यते वक्तुम् ।
इह उण बंधनिमित्तं जम्हा रागादिपरिणती चेव । तदभावे अविसिटठे बंधबंधाण जुज्जंती ||२२|| अत्र बन्धकारणं रागादिपरिण
For Private And Personal Use Only