SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ लोकविंशिका 3 भासादेव रूपादीनामपि मनोविषयता, चक्षुरादिगोचरताव्यपदेशस्तु रूपादीनामसाधारण्याद् भवत्येव । यथा गोधूमाङ्करो यवाङ्कर इत्यादि । नहि अत्र न पार्थः पवनप्रभापत्यादयो कारणानि, परं साधारणानि । असाधारणं च गोधूमादि परं ततस्तेन तत्र व्यपदेशः तस्य तस्य । एवमेवात्रापि । न च वाच्यं मा भूत् मनोविषयता तर्हि तेषामिति, आलोकस्पष्टितरूपालोकन्यायेन तद्वैशयस्य तन्निबन्धनत्वात न चैतत् सर्वथाऽविषयतायां घटते । अथेतरेषां किं सर्वथैव न मनः तथात्वे कथं ज्ञप्तिरर्थस्य, 'आत्मा सहेति मनसा मन इन्द्रियेण ' इति - नियमात् अन्धकारनिकरे च वस्तुमात्रानवलोकनाद् दृष्टान्तवैषम्यमेव इतरथाऽदर्शनस्यैवापातात् सत्त्वे च को विशेष ? इति मनसिकृत्य पराभिप्रायं परेषां स्तोकां मनोलब्धि विवक्षवो दृष्टान्तपरमार्थ स्वतन्त्रं प्रकटयन्त ऊचुः > " 'अविसुद्धचक्खुणो जह नाइपयासंमि रूवविन्नाणं । असण्णिणो हत्थे श्रोत्रमणी दव्वलद्धिमओ' ।। अत्रापि 'अविशुद्धचक्षुष्कस्ये'त्यनेन तथाविधमनन विकलचक्षुष्मतः स्थितिरुक्ता । तथा च बालादीनामपि संस्कारदाभावः सङ्गमितः । ' नातिप्रकाश' इत्यनेनासञ्ज्ञिनां मनोवर्गणात्पत्वप्रतिपादनेन उद्योतमनसोर्ह प्रान्तदान्तिकताऽऽविष्कृता, कारणदर्शनायैव च ' स्तोकमनोद्रव्यलब्धिमता 'मिति । ननु चात्राऽसािं स्तोकापि मनोद्रव्यलब्धिरुक्ता, परं नैतावता सर्वेषां संसारिणां मनःसत्त्वमिति प्रस्तुतप्रकरणशङ्कायां अन्येषामसन्झिशब्दाऽप्रतिपाद्यानां विकलानामेकेन्द्रियाणां च किमपलम्भ इति द्वापरायां चाहु: For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy