SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकप्रिंशिका . 'गिइ य काइएणं निसिरइ सह वाइएण जोगेण । एर्गतरं च गिलइ. णिसिरइ एगंतरं चेव ।।१।। अत्र केचिद् ‘एकान्तर 'मित्यस्य समयविरहेणेत्याख्यान्ति । तत्राहुः-जह गामाओ गामो गामन्तरमेवमेग एगाओ। एगंतरंति भण्णइ समयाओऽणंतरो समओ॥१॥ त्ति । तथा च अनुसमयं ग्रहणमनुसमयमेव च निसर्ग: सूत्रितः । अन्यदीयमतमनूय दूषयति___ केई एगंतरिय मणंतेगतरं ति, तेसि च । विच्छिन्नावलिरुवो होइ धणी सुयविरोहो य' ॥१॥ एकेन गृहणात्यायन, द्वितीयेन मुञ्चति, तृतीयेन गृह्णाति, चतुर्थन मुञ्चतीत्येवमावास्योगं वाच्यमित्यङ्गीकारे हि विच्छिन्नावलिरूपो ध्वनिः स्याद् । यदि च समयसूक्ष्मतया न तथाभानमित्युच्येतान्येन, तथापि द्वितीयो दोष: श्रुतविरोधाख्य इति झापनाय चकारः। सूत्रं च-'अणुसमयमविरहियं निरंतरं गिलइ' इति प्रज्ञापनोपाङ्गीयभाषापदीयमनुसन्धेयम् । न च याच्यमत्र ग्रहणमेव तथाऽऽम्नायि, न निसर्गः, तमन्तरेण सथाग्रहाभावात् । पर आह,... 'आह सुए. वि (चि) अ. निसरइ संतरियं न उ निरंतरं भणियं । एगेण जओ गिहइ समएणेगेण सो मुबइ । सान्तरनिसर्गवचनाचावश्यं सान्तरमेव ग्रहणं वाच्यम् , ' अपि चेति तु स्वपक्षस्य श्रुतानुसारितादााय । सूत्रं च सदिदं-'संतरं मिसिरद, णो निरंतरं निसिरद, लोणं समएणं गेहइ एगेणं समएणं निसिरह' इत्यादि । निसर्गस्य सान्तरताभिधानादत्र स्पष्टै ग्रहणस्यापि सान्तरताऽऽपना, भवतां ग्रहणनैरन्तर्येण निसर्जननिरन्तरतावदिति । पर आह-कथं नेतन्या सूत्रयुगली विरुद्धा परस्परं ?, यदि विचार्यते न तदा विरोध For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy