SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८१ लोकविंशिका च तथ्यज्ञानज्ञेयत्वाद् भूतानां स्वीकृतिरसङ्गतत्वे सत्यप्यदुष्टा, तथाssगमानामपि सत्यप्यसङ्गतत्वे यथार्थतया तत्प्रतिपादितानां किमिति न स्वीक्रियते प्रामाण्यम् ? । तच्च ' आप्तोपज्ञमनुल्लध्यमहविरो. धकम् । तत्त्वग्राहितयोत्पन्नमानं शाब्दं प्रकीर्तित' मितिलक्षणलक्षितस्यैवेति न सत्यासत्यनिर्णये व्यामोहः कश्चनापि । स्पष्टैव च बीतरागस्य वचनानां तथतेति । तस्य च तथात्वं मूर्त्याऽऽगमादिना प्रत्यक्षाविरोधस्याप्यादिना ग्रहान्नान्योन्याश्रयता । उपमानेन च यद्यपि प्रचण्डवातादिकमन्तरा किश्चित्तथाकम्पमानं दृष्ट्वा उपमीयते, यन्त्रादिकेन वा क्रियमाणं तथाविधं दृष्ट्वोच्यते-चेष्टत इदं जीववानिक इति निश्चीयते जीवसत्ता, शशश्रृङ्गादीनामसतामुपमानत्वाभावात् । तथापि तस्य प्रमाणान्तरत्वाभावात् न तदिहोपापादि सूरिभिः । शङ्कादयोऽपि जीवस्य साधका एवार्थापत्त्या, परं तेऽपि नाऽत्रोपन्यस्ताः, पूर्वोक्तादेव हेतोः । मृतोऽयं, नाऽत्र जीव इत्याद्या व्यवहारा अपि तथ्याः साधका एव जीवसत्तायाः, परं पूर्वप्रकान्तवादोपगममूला एते इति नाऽत्र प्रस्तुताः प्रभुभिः ।। .. जो पडिसेहेइ तहा स एव जीवोत्ति जुत्तमेयंपि । भूएहिं चेयणं अण्णनिमित्तं जओ ठवियं ॥९७॥ यतश्चैतन्यवद् विहितो निषेधः , तच्च भूतेभ्यो परो य आत्मा तदुपादानमेवेति प्राक स्थापितमेवेति । प्रसङ्गात परलोकगामित्वमप्युपपादयन्त, आहुः संतस्स पत्थि पासो एगतेणं ह यावि उप्पाओ। अत्थि असं.. तस्स तओ एसो परलोगगामि त्ति ॥९८॥ नोपादानं विरय्य कार्य किञ्चित् उत्पद्यते इति हि प्रमाणसिद्धः पन्था इति, नो सनः सर्वथा For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy