SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पृष्ठम् पङ्क्तिः ६-११ ६-१९ ७- ११ ७-१८ .८-१० ८-१३ ११- १ १६- १ १७- ४ १९ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९ ) विषयः 'इ' इति गाथापदेन ब्रह्मादित्रिपुटीविधीयमानजगत्सर्ग - पालन-संहतितवासारतानिर्वचनम् | ११-१६ तः ४० - ६ पर्यन्तम् ११-१६ ' लोक 'पदस्य भूभूधरादिवाच्यत्वपक्षे हेत्वसिद्धिदोषोपपत्तिनिरासनिरूपणम् । eat व्यर्थविशेषणत्वाऽशङ्का तन्निरासश्च । गाथायाः पक्षान्तरेण व्याख्यां कृत्वा साध्य - हेतुगतदोषनिरासः । 'ण परमपुरिसाइकओ' इति गाथाखण्डव्याख्यो पक्रमः । परमपुरुषस्य परमैश्वर्यनिर्वचने सिद्ध 'अप्रतिघ पुरुष ' आदिपदानां तात्पर्यम् | } जगत्कर्त्तृत्ववादस्याऽऽगमवादेनोपपत्तिपूर्वपक्ष: । जगत उपादानरूपेण निमित्तरूपेण वा ईश्वरं प्रकृतिं च मन्तॄणां निरूपणम् । स्वरूपम् | सृटेर्विनाशस्य उत्पत्तेश्च निरूपणम् । सृष्टिवादसमर्थक भिन्नभिन्नश्रुती उपन्यस्य ब्रह्मण जगदुपादानत्वसिद्धिः । ब्रह्मणो जगन्निमित्तत्वमभिमन्यमानवादिभिः भिन्नमित्रश्रुतीनां प्रमाणत्वेनोपन्यासः । For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy