SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ शिवाभ्यान्नमः ॥ चम्पकारण्यवास्तव्यश्रीमहामहोपाध्यायबिरुदाङ्कितश्रीराजुशास्थ्यपरनामकश्रीमत्त्यागराज मखिराजकृताश्श्लोकाः । विख्याता ब्रह्मविद्या जयति भुवि नृणां दुःखमुन्मूलयन्ती __ तत्सिद्ध्यर्थाः प्रबन्धा अपि खलु भगवत्पादमिश्रादिक्लप्ताः । तत्रोक्तान् सम्यगान् कुमतिकलुषितान्निर्मलीकृत्य याभ्यामासीत्तस्याः प्रतिष्ठा प्रचरणसुकृतात् किं तयोरस्ति पुण्यम् ॥ १ ॥ सिद्धिश्च चन्द्रिका चेत्याभ्यां विदुषामुदेति सुखभूमा । मधुसूदनसद्ब्रह्मानन्दयतीन्द्रोपरचिताभ्याम् ॥ २॥ तत्तकोशविलेखनादियतनस्तेषां हि सञ्चारणा शक्या नेति तदयिमुद्रणपथान्नवास्ति पथ्यन्तरम् । इत्यालोच्य तदर्थमनिवहं सम्पाद्य यन्त्रादिकं निमयं यदि तद्विलम्ब इति यस्वार्थं तु मेने तृणम् ॥ ३॥ सम्प्राप्तद्रढि मन्यहो कलियुगेऽप्यस्मिन् नृणां मुक्तये यत्तस्सत्तमपूर्वदेशिकवरानेषोऽतिशेते जनः । कारुण्यादिति तस्य पुण्यमधिकं गण्यं न पुण्यान्तरै सर्वज्ञः परमेश एव मुदितो दातुं समस्तत्फलम् ॥४॥ अद्वैतग्रन्थदुग्धाम्बुधिमथनसमुद्भतपीयूषधारा साराकारा विपश्चिद्वरहृदयसमुल्लासिनी मञ्जरीयम् । आलोक्यैनां स्तुवानः कलयति सशिरःकम्पमाशर्विचासि श्रीमच्चाम्पेयवन्याहतनिजवसतिः त्यागराजाध्वरीन्द्रः ॥५॥ यदुपक्रममेषाभून्निर्मलाद्वैतमञ्जरी।। तस्य श्रेयांसि भूयांसि सन्तु साम्बशिवप्रभोः ॥६॥ श्रीमच्छाब्दिकतार्किकवेदान्तरहस्ययुक्तिनिष्णातैः । हरिहरसुधीभिरेषा दोषास्टष्टा सुशोधिता जयति ॥७॥ For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy