SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३३ ). ... एवंविधा गुणयुता महनीयमुख्या: शान्त्यादिसाधकसदन्तरशोभमानाः । न्याय्या विवेकसहिता गुणशुद्धशीलाः हीरादिकाः सरसचन्द्रनिभाः यतीन्द्राः ॥२२७॥ कारुण्याङ्कित वदनं मनोरमं यस्य सदैव भाति । सौजन्यं विदधाति स्वजनंप्रति सन्मुखं याति ॥२२८॥ सौराष्ट्र विहितः श्रमो मरुधरे किंचित्प्रयासः कृतः किन्तु कोंकण मालवे समुचिते प्रायः प्रवेशो महान् । मुख्यो भाग्यवतां प्रति प्रतिकलं प्रेम्णा प्रबन्धो महा____ राष्ट्र यो रचितो बिशालहृदयालंकारहारोऽद्भुतः ॥२२९।। दाक्षिण्या विद्धन्ति ते गुरुतरं मान्यं सुपूज्यं प्रति अद्यापि प्रतिजन्पनं प्रतिपदं स्मारं नु कुर्वन्त्यहो । सूरीन्द्राः प्रभुतामया बहुतमा दृष्टा विसृष्टा बुधै किन्तु भास्वरसन्निमा गुणयुता नाधापि दृष्टाहि तैः ॥२३०॥ एकैवाद्य महान्प्रतापपुनिता हीरादिचन्द्रांकिताः । सूरीन्द्राः विलसन्ति ते मुखकजे सर्वस्य लोकं प्रति । दिक्चक्रेत्यप्युपाधिधारकमहाधैर्यादिसन्धारकाः तिष्ठन्तु मम मानसे हि नितरां स्याद्वादमुद्राङ्किताः ॥२३॥ एवं वदन्ति किल शाब्दशानिणः पदे पदे हि महाराष्ट्रदेशे । पहा । For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy